उङ्ख् - उखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
उङ्खति
उङ्ख्यते
उङ्खयति
उङ्खयते
उङ्ख्यते
उञ्चिखिषति
उञ्चिखिष्यते
प्रथम  द्विवचनम्
उङ्खतः
उङ्ख्येते
उङ्खयतः
उङ्खयेते
उङ्ख्येते
उञ्चिखिषतः
उञ्चिखिष्येते
प्रथम  बहुवचनम्
उङ्खन्ति
उङ्ख्यन्ते
उङ्खयन्ति
उङ्खयन्ते
उङ्ख्यन्ते
उञ्चिखिषन्ति
उञ्चिखिष्यन्ते
मध्यम  एकवचनम्
उङ्खसि
उङ्ख्यसे
उङ्खयसि
उङ्खयसे
उङ्ख्यसे
उञ्चिखिषसि
उञ्चिखिष्यसे
मध्यम  द्विवचनम्
उङ्खथः
उङ्ख्येथे
उङ्खयथः
उङ्खयेथे
उङ्ख्येथे
उञ्चिखिषथः
उञ्चिखिष्येथे
मध्यम  बहुवचनम्
उङ्खथ
उङ्ख्यध्वे
उङ्खयथ
उङ्खयध्वे
उङ्ख्यध्वे
उञ्चिखिषथ
उञ्चिखिष्यध्वे
उत्तम  एकवचनम्
उङ्खामि
उङ्ख्ये
उङ्खयामि
उङ्खये
उङ्ख्ये
उञ्चिखिषामि
उञ्चिखिष्ये
उत्तम  द्विवचनम्
उङ्खावः
उङ्ख्यावहे
उङ्खयावः
उङ्खयावहे
उङ्ख्यावहे
उञ्चिखिषावः
उञ्चिखिष्यावहे
उत्तम  बहुवचनम्
उङ्खामः
उङ्ख्यामहे
उङ्खयामः
उङ्खयामहे
उङ्ख्यामहे
उञ्चिखिषामः
उञ्चिखिष्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्