उङ्ख् - उखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
औङ्खत् / औङ्खद्
औङ्ख्यत
औङ्खयत् / औङ्खयद्
औङ्खयत
औङ्ख्यत
औञ्चिखिषत् / औञ्चिखिषद्
औञ्चिखिष्यत
प्रथम  द्विवचनम्
औङ्खताम्
औङ्ख्येताम्
औङ्खयताम्
औङ्खयेताम्
औङ्ख्येताम्
औञ्चिखिषताम्
औञ्चिखिष्येताम्
प्रथम  बहुवचनम्
औङ्खन्
औङ्ख्यन्त
औङ्खयन्
औङ्खयन्त
औङ्ख्यन्त
औञ्चिखिषन्
औञ्चिखिष्यन्त
मध्यम  एकवचनम्
औङ्खः
औङ्ख्यथाः
औङ्खयः
औङ्खयथाः
औङ्ख्यथाः
औञ्चिखिषः
औञ्चिखिष्यथाः
मध्यम  द्विवचनम्
औङ्खतम्
औङ्ख्येथाम्
औङ्खयतम्
औङ्खयेथाम्
औङ्ख्येथाम्
औञ्चिखिषतम्
औञ्चिखिष्येथाम्
मध्यम  बहुवचनम्
औङ्खत
औङ्ख्यध्वम्
औङ्खयत
औङ्खयध्वम्
औङ्ख्यध्वम्
औञ्चिखिषत
औञ्चिखिष्यध्वम्
उत्तम  एकवचनम्
औङ्खम्
औङ्ख्ये
औङ्खयम्
औङ्खये
औङ्ख्ये
औञ्चिखिषम्
औञ्चिखिष्ये
उत्तम  द्विवचनम्
औङ्खाव
औङ्ख्यावहि
औङ्खयाव
औङ्खयावहि
औङ्ख्यावहि
औञ्चिखिषाव
औञ्चिखिष्यावहि
उत्तम  बहुवचनम्
औङ्खाम
औङ्ख्यामहि
औङ्खयाम
औङ्खयामहि
औङ्ख्यामहि
औञ्चिखिषाम
औञ्चिखिष्यामहि
प्रथम पुरुषः  एकवचनम्
औङ्खत् / औङ्खद्
औञ्चिखिषत् / औञ्चिखिषद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्