उङ्ख् - उखिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
औङ्खत् / औङ्खद्
प्रथम पुरुषः  द्विवचनम्
औङ्खताम्
प्रथम पुरुषः  बहुवचनम्
औङ्खन्
मध्यम पुरुषः  एकवचनम्
औङ्खः
मध्यम पुरुषः  द्विवचनम्
औङ्खतम्
मध्यम पुरुषः  बहुवचनम्
औङ्खत
उत्तम पुरुषः  एकवचनम्
औङ्खम्
उत्तम पुरुषः  द्विवचनम्
औङ्खाव
उत्तम पुरुषः  बहुवचनम्
औङ्खाम
प्रथम पुरुषः  एकवचनम्
औङ्खत् / औङ्खद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्