ई - ईङ् - गतौ दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईयते
ईयते
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
एता
आयिता / एता
एष्यते
आयिष्यते / एष्यते
ईयताम्
ईयताम्
ऐयत
ऐयत
ईयेत
ईयेत
एषीष्ट
आयिषीष्ट / एषीष्ट
ऐष्ट
आयि
ऐष्यत
आयिष्यत / ऐष्यत
प्रथम  द्विवचनम्
ईयेते
ईयेते
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
एतारौ
आयितारौ / एतारौ
एष्येते
आयिष्येते / एष्येते
ईयेताम्
ईयेताम्
ऐयेताम्
ऐयेताम्
ईयेयाताम्
ईयेयाताम्
एषीयास्ताम्
आयिषीयास्ताम् / एषीयास्ताम्
ऐषाताम्
आयिषाताम् / ऐषाताम्
ऐष्येताम्
आयिष्येताम् / ऐष्येताम्
प्रथम  बहुवचनम्
ईयन्ते
ईयन्ते
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
एतारः
आयितारः / एतारः
एष्यन्ते
आयिष्यन्ते / एष्यन्ते
ईयन्ताम्
ईयन्ताम्
ऐयन्त
ऐयन्त
ईयेरन्
ईयेरन्
एषीरन्
आयिषीरन् / एषीरन्
ऐषत
आयिषत / ऐषत
ऐष्यन्त
आयिष्यन्त / ऐष्यन्त
मध्यम  एकवचनम्
ईयसे
ईयसे
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
एतासे
आयितासे / एतासे
एष्यसे
आयिष्यसे / एष्यसे
ईयस्व
ईयस्व
ऐयथाः
ऐयथाः
ईयेथाः
ईयेथाः
एषीष्ठाः
आयिषीष्ठाः / एषीष्ठाः
ऐष्ठाः
आयिष्ठाः / ऐष्ठाः
ऐष्यथाः
आयिष्यथाः / ऐष्यथाः
मध्यम  द्विवचनम्
ईयेथे
ईयेथे
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
एतासाथे
आयितासाथे / एतासाथे
एष्येथे
आयिष्येथे / एष्येथे
ईयेथाम्
ईयेथाम्
ऐयेथाम्
ऐयेथाम्
ईयेयाथाम्
ईयेयाथाम्
एषीयास्थाम्
आयिषीयास्थाम् / एषीयास्थाम्
ऐषाथाम्
आयिषाथाम् / ऐषाथाम्
ऐष्येथाम्
आयिष्येथाम् / ऐष्येथाम्
मध्यम  बहुवचनम्
ईयध्वे
ईयध्वे
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
एताध्वे
आयिताध्वे / एताध्वे
एष्यध्वे
आयिष्यध्वे / एष्यध्वे
ईयध्वम्
ईयध्वम्
ऐयध्वम्
ऐयध्वम्
ईयेध्वम्
ईयेध्वम्
एषीढ्वम्
आयिषीढ्वम् / आयिषीध्वम् / एषीढ्वम्
ऐढ्वम्
आयिढ्वम् / आयिध्वम् / ऐढ्वम्
ऐष्यध्वम्
आयिष्यध्वम् / ऐष्यध्वम्
उत्तम  एकवचनम्
ईये
ईये
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
एताहे
आयिताहे / एताहे
एष्ये
आयिष्ये / एष्ये
ईयै
ईयै
ऐये
ऐये
ईयेय
ईयेय
एषीय
आयिषीय / एषीय
ऐषि
आयिषि / ऐषि
ऐष्ये
आयिष्ये / ऐष्ये
उत्तम  द्विवचनम्
ईयावहे
ईयावहे
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
एतास्वहे
आयितास्वहे / एतास्वहे
एष्यावहे
आयिष्यावहे / एष्यावहे
ईयावहै
ईयावहै
ऐयावहि
ऐयावहि
ईयेवहि
ईयेवहि
एषीवहि
आयिषीवहि / एषीवहि
ऐष्वहि
आयिष्वहि / ऐष्वहि
ऐष्यावहि
आयिष्यावहि / ऐष्यावहि
उत्तम  बहुवचनम्
ईयामहे
ईयामहे
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
एतास्महे
आयितास्महे / एतास्महे
एष्यामहे
आयिष्यामहे / एष्यामहे
ईयामहै
ईयामहै
ऐयामहि
ऐयामहि
ईयेमहि
ईयेमहि
एषीमहि
आयिषीमहि / एषीमहि
ऐष्महि
आयिष्महि / ऐष्महि
ऐष्यामहि
आयिष्यामहि / ऐष्यामहि
प्रथम पुरुषः  एकवचनम्
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
आयिष्यते / एष्यते
आयिषीष्ट / एषीष्ट
आयिष्यत / ऐष्यत
प्रथमा  द्विवचनम्
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
आयितारौ / एतारौ
आयिष्येते / एष्येते
आयिषीयास्ताम् / एषीयास्ताम्
आयिषाताम् / ऐषाताम्
आयिष्येताम् / ऐष्येताम्
प्रथमा  बहुवचनम्
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
आयितारः / एतारः
आयिष्यन्ते / एष्यन्ते
आयिषीरन् / एषीरन्
आयिष्यन्त / ऐष्यन्त
मध्यम पुरुषः  एकवचनम्
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
आयितासे / एतासे
आयिष्यसे / एष्यसे
आयिषीष्ठाः / एषीष्ठाः
आयिष्ठाः / ऐष्ठाः
आयिष्यथाः / ऐष्यथाः
मध्यम पुरुषः  द्विवचनम्
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
आयितासाथे / एतासाथे
आयिष्येथे / एष्येथे
आयिषीयास्थाम् / एषीयास्थाम्
आयिषाथाम् / ऐषाथाम्
आयिष्येथाम् / ऐष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
आयिताध्वे / एताध्वे
आयिष्यध्वे / एष्यध्वे
आयिषीढ्वम् / आयिषीध्वम् / एषीढ्वम्
आयिढ्वम् / आयिध्वम् / ऐढ्वम्
आयिष्यध्वम् / ऐष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
आयिताहे / एताहे
आयिष्ये / एष्ये
आयिष्ये / ऐष्ये
उत्तम पुरुषः  द्विवचनम्
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
आयितास्वहे / एतास्वहे
आयिष्यावहे / एष्यावहे
आयिषीवहि / एषीवहि
आयिष्वहि / ऐष्वहि
आयिष्यावहि / ऐष्यावहि
उत्तम पुरुषः  बहुवचनम्
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
आयितास्महे / एतास्महे
आयिष्यामहे / एष्यामहे
आयिषीमहि / एषीमहि
आयिष्महि / ऐष्महि
आयिष्यामहि / ऐष्यामहि