ईश् - ईशँ - ऐश्वर्ये अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईष्टे
ईश्यते
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूव / ईशांबभूव / ईशामास
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूवे / ईशांबभूवे / ईशामाहे
ईशिता
ईशिता
ईशिष्यते
ईशिष्यते
ईष्टाम्
ईश्यताम्
ऐष्ट
ऐश्यत
ईशीत
ईश्येत
ईशिषीष्ट
ईशिषीष्ट
ऐशिष्ट
ऐशि
ऐशिष्यत
ऐशिष्यत
प्रथम  द्विवचनम्
ईशाते
ईश्येते
ईशाञ्चक्राते / ईशांचक्राते / ईशाम्बभूवतुः / ईशांबभूवतुः / ईशामासतुः
ईशाञ्चक्राते / ईशांचक्राते / ईशाम्बभूवाते / ईशांबभूवाते / ईशामासाते
ईशितारौ
ईशितारौ
ईशिष्येते
ईशिष्येते
ईशाताम्
ईश्येताम्
ऐशाताम्
ऐश्येताम्
ईशीयाताम्
ईश्येयाताम्
ईशिषीयास्ताम्
ईशिषीयास्ताम्
ऐशिषाताम्
ऐशिषाताम्
ऐशिष्येताम्
ऐशिष्येताम्
प्रथम  बहुवचनम्
ईशते
ईश्यन्ते
ईशाञ्चक्रिरे / ईशांचक्रिरे / ईशाम्बभूवुः / ईशांबभूवुः / ईशामासुः
ईशाञ्चक्रिरे / ईशांचक्रिरे / ईशाम्बभूविरे / ईशांबभूविरे / ईशामासिरे
ईशितारः
ईशितारः
ईशिष्यन्ते
ईशिष्यन्ते
ईशताम्
ईश्यन्ताम्
ऐशत
ऐश्यन्त
ईशीरन्
ईश्येरन्
ईशिषीरन्
ईशिषीरन्
ऐशिषत
ऐशिषत
ऐशिष्यन्त
ऐशिष्यन्त
मध्यम  एकवचनम्
ईशिषे
ईश्यसे
ईशाञ्चकृषे / ईशांचकृषे / ईशाम्बभूविथ / ईशांबभूविथ / ईशामासिथ
ईशाञ्चकृषे / ईशांचकृषे / ईशाम्बभूविषे / ईशांबभूविषे / ईशामासिषे
ईशितासे
ईशितासे
ईशिष्यसे
ईशिष्यसे
ईशिष्व
ईश्यस्व
ऐष्ठाः
ऐश्यथाः
ईशीथाः
ईश्येथाः
ईशिषीष्ठाः
ईशिषीष्ठाः
ऐशिष्ठाः
ऐशिष्ठाः
ऐशिष्यथाः
ऐशिष्यथाः
मध्यम  द्विवचनम्
ईशाथे
ईश्येथे
ईशाञ्चक्राथे / ईशांचक्राथे / ईशाम्बभूवथुः / ईशांबभूवथुः / ईशामासथुः
ईशाञ्चक्राथे / ईशांचक्राथे / ईशाम्बभूवाथे / ईशांबभूवाथे / ईशामासाथे
ईशितासाथे
ईशितासाथे
ईशिष्येथे
ईशिष्येथे
ईशाथाम्
ईश्येथाम्
ऐशाथाम्
ऐश्येथाम्
ईशीयाथाम्
ईश्येयाथाम्
ईशिषीयास्थाम्
ईशिषीयास्थाम्
ऐशिषाथाम्
ऐशिषाथाम्
ऐशिष्येथाम्
ऐशिष्येथाम्
मध्यम  बहुवचनम्
ईशिध्वे
ईश्यध्वे
ईशाञ्चकृढ्वे / ईशांचकृढ्वे / ईशाम्बभूव / ईशांबभूव / ईशामास
ईशाञ्चकृढ्वे / ईशांचकृढ्वे / ईशाम्बभूविध्वे / ईशांबभूविध्वे / ईशाम्बभूविढ्वे / ईशांबभूविढ्वे / ईशामासिध्वे
ईशिताध्वे
ईशिताध्वे
ईशिष्यध्वे
ईशिष्यध्वे
ईशिध्वम्
ईश्यध्वम्
ऐड्ढ्वम्
ऐश्यध्वम्
ईशीध्वम्
ईश्येध्वम्
ईशिषीध्वम्
ईशिषीध्वम्
ऐशिढ्वम्
ऐशिढ्वम्
ऐशिष्यध्वम्
ऐशिष्यध्वम्
उत्तम  एकवचनम्
ईशे
ईश्ये
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूव / ईशांबभूव / ईशामास
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूवे / ईशांबभूवे / ईशामाहे
ईशिताहे
ईशिताहे
ईशिष्ये
ईशिष्ये
ईशै
ईश्यै
ऐशि
ऐश्ये
ईशीय
ईश्येय
ईशिषीय
ईशिषीय
ऐशिषि
ऐशिषि
ऐशिष्ये
ऐशिष्ये
उत्तम  द्विवचनम्
ईश्वहे
ईश्यावहे
ईशाञ्चकृवहे / ईशांचकृवहे / ईशाम्बभूविव / ईशांबभूविव / ईशामासिव
ईशाञ्चकृवहे / ईशांचकृवहे / ईशाम्बभूविवहे / ईशांबभूविवहे / ईशामासिवहे
ईशितास्वहे
ईशितास्वहे
ईशिष्यावहे
ईशिष्यावहे
ईशावहै
ईश्यावहै
ऐश्वहि
ऐश्यावहि
ईशीवहि
ईश्येवहि
ईशिषीवहि
ईशिषीवहि
ऐशिष्वहि
ऐशिष्वहि
ऐशिष्यावहि
ऐशिष्यावहि
उत्तम  बहुवचनम्
ईश्महे
ईश्यामहे
ईशाञ्चकृमहे / ईशांचकृमहे / ईशाम्बभूविम / ईशांबभूविम / ईशामासिम
ईशाञ्चकृमहे / ईशांचकृमहे / ईशाम्बभूविमहे / ईशांबभूविमहे / ईशामासिमहे
ईशितास्महे
ईशितास्महे
ईशिष्यामहे
ईशिष्यामहे
ईशामहै
ईश्यामहै
ऐश्महि
ऐश्यामहि
ईशीमहि
ईश्येमहि
ईशिषीमहि
ईशिषीमहि
ऐशिष्महि
ऐशिष्महि
ऐशिष्यामहि
ऐशिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूव / ईशांबभूव / ईशामास
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूवे / ईशांबभूवे / ईशामाहे
प्रथमा  द्विवचनम्
ईशाञ्चक्राते / ईशांचक्राते / ईशाम्बभूवतुः / ईशांबभूवतुः / ईशामासतुः
ईशाञ्चक्राते / ईशांचक्राते / ईशाम्बभूवाते / ईशांबभूवाते / ईशामासाते
प्रथमा  बहुवचनम्
ईशाञ्चक्रिरे / ईशांचक्रिरे / ईशाम्बभूवुः / ईशांबभूवुः / ईशामासुः
ईशाञ्चक्रिरे / ईशांचक्रिरे / ईशाम्बभूविरे / ईशांबभूविरे / ईशामासिरे
मध्यम पुरुषः  एकवचनम्
ईशाञ्चकृषे / ईशांचकृषे / ईशाम्बभूविथ / ईशांबभूविथ / ईशामासिथ
ईशाञ्चकृषे / ईशांचकृषे / ईशाम्बभूविषे / ईशांबभूविषे / ईशामासिषे
मध्यम पुरुषः  द्विवचनम्
ईशाञ्चक्राथे / ईशांचक्राथे / ईशाम्बभूवथुः / ईशांबभूवथुः / ईशामासथुः
ईशाञ्चक्राथे / ईशांचक्राथे / ईशाम्बभूवाथे / ईशांबभूवाथे / ईशामासाथे
मध्यम पुरुषः  बहुवचनम्
ईशाञ्चकृढ्वे / ईशांचकृढ्वे / ईशाम्बभूव / ईशांबभूव / ईशामास
ईशाञ्चकृढ्वे / ईशांचकृढ्वे / ईशाम्बभूविध्वे / ईशांबभूविध्वे / ईशाम्बभूविढ्वे / ईशांबभूविढ्वे / ईशामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूव / ईशांबभूव / ईशामास
ईशाञ्चक्रे / ईशांचक्रे / ईशाम्बभूवे / ईशांबभूवे / ईशामाहे
उत्तम पुरुषः  द्विवचनम्
ईशाञ्चकृवहे / ईशांचकृवहे / ईशाम्बभूविव / ईशांबभूविव / ईशामासिव
ईशाञ्चकृवहे / ईशांचकृवहे / ईशाम्बभूविवहे / ईशांबभूविवहे / ईशामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईशाञ्चकृमहे / ईशांचकृमहे / ईशाम्बभूविम / ईशांबभूविम / ईशामासिम
ईशाञ्चकृमहे / ईशांचकृमहे / ईशाम्बभूविमहे / ईशांबभूविमहे / ईशामासिमहे