ईर्ष्य् - ईर्ष्यँ - ईर्ष्यार्थाः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
ईर्ष्यति
ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षिता
ईर्षिष्यति
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्यतु
ऐर्ष्यत् / ऐर्ष्यद्
ईर्ष्येत् / ईर्ष्येद्
ईर्ष्यात् / ईर्ष्याद्
ऐर्षीत् / ऐर्षीद्
ऐर्षिष्यत् / ऐर्षिष्यद्
प्रथम  द्विवचनम्
ईर्ष्यतः
ईर्षाञ्चक्रतुः / ईर्षांचक्रतुः / ईर्षाम्बभूवतुः / ईर्षांबभूवतुः / ईर्षामासतुः
ईर्षितारौ
ईर्षिष्यतः
ईर्ष्यताम्
ऐर्ष्यताम्
ईर्ष्येताम्
ईर्ष्यास्ताम्
ऐर्षिष्टाम्
ऐर्षिष्यताम्
प्रथम  बहुवचनम्
ईर्ष्यन्ति
ईर्षाञ्चक्रुः / ईर्षांचक्रुः / ईर्षाम्बभूवुः / ईर्षांबभूवुः / ईर्षामासुः
ईर्षितारः
ईर्षिष्यन्ति
ईर्ष्यन्तु
ऐर्ष्यन्
ईर्ष्येयुः
ईर्ष्यासुः
ऐर्षिषुः
ऐर्षिष्यन्
मध्यम  एकवचनम्
ईर्ष्यसि
ईर्षाञ्चकर्थ / ईर्षांचकर्थ / ईर्षाम्बभूविथ / ईर्षांबभूविथ / ईर्षामासिथ
ईर्षितासि
ईर्षिष्यसि
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्य
ऐर्ष्यः
ईर्ष्येः
ईर्ष्याः
ऐर्षीः
ऐर्षिष्यः
मध्यम  द्विवचनम्
ईर्ष्यथः
ईर्षाञ्चक्रथुः / ईर्षांचक्रथुः / ईर्षाम्बभूवथुः / ईर्षांबभूवथुः / ईर्षामासथुः
ईर्षितास्थः
ईर्षिष्यथः
ईर्ष्यतम्
ऐर्ष्यतम्
ईर्ष्येतम्
ईर्ष्यास्तम्
ऐर्षिष्टम्
ऐर्षिष्यतम्
मध्यम  बहुवचनम्
ईर्ष्यथ
ईर्षाञ्चक्र / ईर्षांचक्र / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षितास्थ
ईर्षिष्यथ
ईर्ष्यत
ऐर्ष्यत
ईर्ष्येत
ईर्ष्यास्त
ऐर्षिष्ट
ऐर्षिष्यत
उत्तम  एकवचनम्
ईर्ष्यामि
ईर्षाञ्चकर / ईर्षांचकर / ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षितास्मि
ईर्षिष्यामि
ईर्ष्याणि
ऐर्ष्यम्
ईर्ष्येयम्
ईर्ष्यासम्
ऐर्षिषम्
ऐर्षिष्यम्
उत्तम  द्विवचनम्
ईर्ष्यावः
ईर्षाञ्चकृव / ईर्षांचकृव / ईर्षाम्बभूविव / ईर्षांबभूविव / ईर्षामासिव
ईर्षितास्वः
ईर्षिष्यावः
ईर्ष्याव
ऐर्ष्याव
ईर्ष्येव
ईर्ष्यास्व
ऐर्षिष्व
ऐर्षिष्याव
उत्तम  बहुवचनम्
ईर्ष्यामः
ईर्षाञ्चकृम / ईर्षांचकृम / ईर्षाम्बभूविम / ईर्षांबभूविम / ईर्षामासिम
ईर्षितास्मः
ईर्षिष्यामः
ईर्ष्याम
ऐर्ष्याम
ईर्ष्येम
ईर्ष्यास्म
ऐर्षिष्म
ऐर्षिष्याम
प्रथम पुरुषः  एकवचनम्
ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्यतु
ऐर्ष्यत् / ऐर्ष्यद्
ईर्ष्येत् / ईर्ष्येद्
ईर्ष्यात् / ईर्ष्याद्
ऐर्षीत् / ऐर्षीद्
ऐर्षिष्यत् / ऐर्षिष्यद्
प्रथमा  द्विवचनम्
ईर्षाञ्चक्रतुः / ईर्षांचक्रतुः / ईर्षाम्बभूवतुः / ईर्षांबभूवतुः / ईर्षामासतुः
प्रथमा  बहुवचनम्
ईर्षाञ्चक्रुः / ईर्षांचक्रुः / ईर्षाम्बभूवुः / ईर्षांबभूवुः / ईर्षामासुः
मध्यम पुरुषः  एकवचनम्
ईर्षाञ्चकर्थ / ईर्षांचकर्थ / ईर्षाम्बभूविथ / ईर्षांबभूविथ / ईर्षामासिथ
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्य
मध्यम पुरुषः  द्विवचनम्
ईर्षाञ्चक्रथुः / ईर्षांचक्रथुः / ईर्षाम्बभूवथुः / ईर्षांबभूवथुः / ईर्षामासथुः
मध्यम पुरुषः  बहुवचनम्
ईर्षाञ्चक्र / ईर्षांचक्र / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
उत्तम पुरुषः  एकवचनम्
ईर्षाञ्चकर / ईर्षांचकर / ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
उत्तम पुरुषः  द्विवचनम्
ईर्षाञ्चकृव / ईर्षांचकृव / ईर्षाम्बभूविव / ईर्षांबभूविव / ईर्षामासिव
उत्तम पुरुषः  बहुवचनम्
ईर्षाञ्चकृम / ईर्षांचकृम / ईर्षाम्बभूविम / ईर्षांबभूविम / ईर्षामासिम