ईड् - ईडँ - स्तुतौ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ईडयति
ईडयते
ईड्यते
ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयिता
ईडयिता
ईडिता / ईडयिता
ईडयिष्यति
ईडयिष्यते
ईडिष्यते / ईडयिष्यते
ईडयतात् / ईडयताद् / ईडयतु
ईडयताम्
ईड्यताम्
ऐडयत् / ऐडयद्
ऐडयत
ऐड्यत
ईडयेत् / ईडयेद्
ईडयेत
ईड्येत
ईड्यात् / ईड्याद्
ईडयिषीष्ट
ईडिषीष्ट / ईडयिषीष्ट
ऐडिडत् / ऐडिडद्
ऐडिडत
ऐडि
ऐडयिष्यत् / ऐडयिष्यद्
ऐडयिष्यत
ऐडिष्यत / ऐडयिष्यत
प्रथम  द्विवचनम्
ईडयतः
ईडयेते
ईड्येते
ईडयाञ्चक्रतुः / ईडयांचक्रतुः / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवाते / ईडयांबभूवाते / ईडयामासाते
ईडयितारौ
ईडयितारौ
ईडितारौ / ईडयितारौ
ईडयिष्यतः
ईडयिष्येते
ईडिष्येते / ईडयिष्येते
ईडयताम्
ईडयेताम्
ईड्येताम्
ऐडयताम्
ऐडयेताम्
ऐड्येताम्
ईडयेताम्
ईडयेयाताम्
ईड्येयाताम्
ईड्यास्ताम्
ईडयिषीयास्ताम्
ईडिषीयास्ताम् / ईडयिषीयास्ताम्
ऐडिडताम्
ऐडिडेताम्
ऐडिषाताम् / ऐडयिषाताम्
ऐडयिष्यताम्
ऐडयिष्येताम्
ऐडिष्येताम् / ऐडयिष्येताम्
प्रथम  बहुवचनम्
ईडयन्ति
ईडयन्ते
ईड्यन्ते
ईडयाञ्चक्रुः / ईडयांचक्रुः / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूविरे / ईडयांबभूविरे / ईडयामासिरे
ईडयितारः
ईडयितारः
ईडितारः / ईडयितारः
ईडयिष्यन्ति
ईडयिष्यन्ते
ईडिष्यन्ते / ईडयिष्यन्ते
ईडयन्तु
ईडयन्ताम्
ईड्यन्ताम्
ऐडयन्
ऐडयन्त
ऐड्यन्त
ईडयेयुः
ईडयेरन्
ईड्येरन्
ईड्यासुः
ईडयिषीरन्
ईडिषीरन् / ईडयिषीरन्
ऐडिडन्
ऐडिडन्त
ऐडिषत / ऐडयिषत
ऐडयिष्यन्
ऐडयिष्यन्त
ऐडिष्यन्त / ऐडयिष्यन्त
मध्यम  एकवचनम्
ईडयसि
ईडयसे
ईड्यसे
ईडयाञ्चकर्थ / ईडयांचकर्थ / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविषे / ईडयांबभूविषे / ईडयामासिषे
ईडयितासि
ईडयितासे
ईडितासे / ईडयितासे
ईडयिष्यसि
ईडयिष्यसे
ईडिष्यसे / ईडयिष्यसे
ईडयतात् / ईडयताद् / ईडय
ईडयस्व
ईड्यस्व
ऐडयः
ऐडयथाः
ऐड्यथाः
ईडयेः
ईडयेथाः
ईड्येथाः
ईड्याः
ईडयिषीष्ठाः
ईडिषीष्ठाः / ईडयिषीष्ठाः
ऐडिडः
ऐडिडथाः
ऐडिष्ठाः / ऐडयिष्ठाः
ऐडयिष्यः
ऐडयिष्यथाः
ऐडिष्यथाः / ऐडयिष्यथाः
मध्यम  द्विवचनम्
ईडयथः
ईडयेथे
ईड्येथे
ईडयाञ्चक्रथुः / ईडयांचक्रथुः / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवाथे / ईडयांबभूवाथे / ईडयामासाथे
ईडयितास्थः
ईडयितासाथे
ईडितासाथे / ईडयितासाथे
ईडयिष्यथः
ईडयिष्येथे
ईडिष्येथे / ईडयिष्येथे
ईडयतम्
ईडयेथाम्
ईड्येथाम्
ऐडयतम्
ऐडयेथाम्
ऐड्येथाम्
ईडयेतम्
ईडयेयाथाम्
ईड्येयाथाम्
ईड्यास्तम्
ईडयिषीयास्थाम्
ईडिषीयास्थाम् / ईडयिषीयास्थाम्
ऐडिडतम्
ऐडिडेथाम्
ऐडिषाथाम् / ऐडयिषाथाम्
ऐडयिष्यतम्
ऐडयिष्येथाम्
ऐडिष्येथाम् / ऐडयिष्येथाम्
मध्यम  बहुवचनम्
ईडयथ
ईडयध्वे
ईड्यध्वे
ईडयाञ्चक्र / ईडयांचक्र / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूविध्वे / ईडयांबभूविध्वे / ईडयाम्बभूविढ्वे / ईडयांबभूविढ्वे / ईडयामासिध्वे
ईडयितास्थ
ईडयिताध्वे
ईडिताध्वे / ईडयिताध्वे
ईडयिष्यथ
ईडयिष्यध्वे
ईडिष्यध्वे / ईडयिष्यध्वे
ईडयत
ईडयध्वम्
ईड्यध्वम्
ऐडयत
ऐडयध्वम्
ऐड्यध्वम्
ईडयेत
ईडयेध्वम्
ईड्येध्वम्
ईड्यास्त
ईडयिषीढ्वम् / ईडयिषीध्वम्
ईडिषीध्वम् / ईडयिषीढ्वम् / ईडयिषीध्वम्
ऐडिडत
ऐडिडध्वम्
ऐडिढ्वम् / ऐडयिढ्वम् / ऐडयिध्वम्
ऐडयिष्यत
ऐडयिष्यध्वम्
ऐडिष्यध्वम् / ऐडयिष्यध्वम्
उत्तम  एकवचनम्
ईडयामि
ईडये
ईड्ये
ईडयाञ्चकर / ईडयांचकर / ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयितास्मि
ईडयिताहे
ईडिताहे / ईडयिताहे
ईडयिष्यामि
ईडयिष्ये
ईडिष्ये / ईडयिष्ये
ईडयानि
ईडयै
ईड्यै
ऐडयम्
ऐडये
ऐड्ये
ईडयेयम्
ईडयेय
ईड्येय
ईड्यासम्
ईडयिषीय
ईडिषीय / ईडयिषीय
ऐडिडम्
ऐडिडे
ऐडिषि / ऐडयिषि
ऐडयिष्यम्
ऐडयिष्ये
ऐडिष्ये / ऐडयिष्ये
उत्तम  द्विवचनम्
ईडयावः
ईडयावहे
ईड्यावहे
ईडयाञ्चकृव / ईडयांचकृव / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविवहे / ईडयांबभूविवहे / ईडयामासिवहे
ईडयितास्वः
ईडयितास्वहे
ईडितास्वहे / ईडयितास्वहे
ईडयिष्यावः
ईडयिष्यावहे
ईडिष्यावहे / ईडयिष्यावहे
ईडयाव
ईडयावहै
ईड्यावहै
ऐडयाव
ऐडयावहि
ऐड्यावहि
ईडयेव
ईडयेवहि
ईड्येवहि
ईड्यास्व
ईडयिषीवहि
ईडिषीवहि / ईडयिषीवहि
ऐडिडाव
ऐडिडावहि
ऐडिष्वहि / ऐडयिष्वहि
ऐडयिष्याव
ऐडयिष्यावहि
ऐडिष्यावहि / ऐडयिष्यावहि
उत्तम  बहुवचनम्
ईडयामः
ईडयामहे
ईड्यामहे
ईडयाञ्चकृम / ईडयांचकृम / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविमहे / ईडयांबभूविमहे / ईडयामासिमहे
ईडयितास्मः
ईडयितास्महे
ईडितास्महे / ईडयितास्महे
ईडयिष्यामः
ईडयिष्यामहे
ईडिष्यामहे / ईडयिष्यामहे
ईडयाम
ईडयामहै
ईड्यामहै
ऐडयाम
ऐडयामहि
ऐड्यामहि
ईडयेम
ईडयेमहि
ईड्येमहि
ईड्यास्म
ईडयिषीमहि
ईडिषीमहि / ईडयिषीमहि
ऐडिडाम
ऐडिडामहि
ऐडिष्महि / ऐडयिष्महि
ऐडयिष्याम
ऐडयिष्यामहि
ऐडिष्यामहि / ऐडयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडिष्यते / ईडयिष्यते
ईडयतात् / ईडयताद् / ईडयतु
ईडिषीष्ट / ईडयिषीष्ट
ऐडिडत् / ऐडिडद्
ऐडयिष्यत् / ऐडयिष्यद्
ऐडिष्यत / ऐडयिष्यत
प्रथमा  द्विवचनम्
ईडयाञ्चक्रतुः / ईडयांचक्रतुः / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवाते / ईडयांबभूवाते / ईडयामासाते
ईडितारौ / ईडयितारौ
ईडिष्येते / ईडयिष्येते
ईडिषीयास्ताम् / ईडयिषीयास्ताम्
ऐडिषाताम् / ऐडयिषाताम्
ऐडिष्येताम् / ऐडयिष्येताम्
प्रथमा  बहुवचनम्
ईडयाञ्चक्रुः / ईडयांचक्रुः / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूविरे / ईडयांबभूविरे / ईडयामासिरे
ईडितारः / ईडयितारः
ईडिष्यन्ते / ईडयिष्यन्ते
ईडिषीरन् / ईडयिषीरन्
ऐडिष्यन्त / ऐडयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ईडयाञ्चकर्थ / ईडयांचकर्थ / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविषे / ईडयांबभूविषे / ईडयामासिषे
ईडितासे / ईडयितासे
ईडिष्यसे / ईडयिष्यसे
ईडयतात् / ईडयताद् / ईडय
ईडिषीष्ठाः / ईडयिषीष्ठाः
ऐडिष्ठाः / ऐडयिष्ठाः
ऐडिष्यथाः / ऐडयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ईडयाञ्चक्रथुः / ईडयांचक्रथुः / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवाथे / ईडयांबभूवाथे / ईडयामासाथे
ईडितासाथे / ईडयितासाथे
ईडिष्येथे / ईडयिष्येथे
ईडिषीयास्थाम् / ईडयिषीयास्थाम्
ऐडिषाथाम् / ऐडयिषाथाम्
ऐडिष्येथाम् / ऐडयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ईडयाञ्चक्र / ईडयांचक्र / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूविध्वे / ईडयांबभूविध्वे / ईडयाम्बभूविढ्वे / ईडयांबभूविढ्वे / ईडयामासिध्वे
ईडिताध्वे / ईडयिताध्वे
ईडिष्यध्वे / ईडयिष्यध्वे
ईडयिषीढ्वम् / ईडयिषीध्वम्
ईडिषीध्वम् / ईडयिषीढ्वम् / ईडयिषीध्वम्
ऐडिढ्वम् / ऐडयिढ्वम् / ऐडयिध्वम्
ऐडिष्यध्वम् / ऐडयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ईडयाञ्चकर / ईडयांचकर / ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडिताहे / ईडयिताहे
ईडिष्ये / ईडयिष्ये
ऐडिष्ये / ऐडयिष्ये
उत्तम पुरुषः  द्विवचनम्
ईडयाञ्चकृव / ईडयांचकृव / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविवहे / ईडयांबभूविवहे / ईडयामासिवहे
ईडितास्वहे / ईडयितास्वहे
ईडिष्यावहे / ईडयिष्यावहे
ईडिषीवहि / ईडयिषीवहि
ऐडिष्वहि / ऐडयिष्वहि
ऐडिष्यावहि / ऐडयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ईडयाञ्चकृम / ईडयांचकृम / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविमहे / ईडयांबभूविमहे / ईडयामासिमहे
ईडितास्महे / ईडयितास्महे
ईडिष्यामहे / ईडयिष्यामहे
ईडिषीमहि / ईडयिषीमहि
ऐडिष्महि / ऐडयिष्महि
ऐडिष्यामहि / ऐडयिष्यामहि