ईज् - ईजँ - गतिकुत्सनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ईजते
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजिता
ईजिष्यते
ईजताम्
ऐजत
ईजेत
ईजिषीष्ट
ऐजिष्ट
ऐजिष्यत
प्रथम  द्विवचनम्
ईजेते
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवतुः / ईजांबभूवतुः / ईजामासतुः
ईजितारौ
ईजिष्येते
ईजेताम्
ऐजेताम्
ईजेयाताम्
ईजिषीयास्ताम्
ऐजिषाताम्
ऐजिष्येताम्
प्रथम  बहुवचनम्
ईजन्ते
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूवुः / ईजांबभूवुः / ईजामासुः
ईजितारः
ईजिष्यन्ते
ईजन्ताम्
ऐजन्त
ईजेरन्
ईजिषीरन्
ऐजिषत
ऐजिष्यन्त
मध्यम  एकवचनम्
ईजसे
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविथ / ईजांबभूविथ / ईजामासिथ
ईजितासे
ईजिष्यसे
ईजस्व
ऐजथाः
ईजेथाः
ईजिषीष्ठाः
ऐजिष्ठाः
ऐजिष्यथाः
मध्यम  द्विवचनम्
ईजेथे
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवथुः / ईजांबभूवथुः / ईजामासथुः
ईजितासाथे
ईजिष्येथे
ईजेथाम्
ऐजेथाम्
ईजेयाथाम्
ईजिषीयास्थाम्
ऐजिषाथाम्
ऐजिष्येथाम्
मध्यम  बहुवचनम्
ईजध्वे
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजिताध्वे
ईजिष्यध्वे
ईजध्वम्
ऐजध्वम्
ईजेध्वम्
ईजिषीध्वम्
ऐजिढ्वम्
ऐजिष्यध्वम्
उत्तम  एकवचनम्
ईजे
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजिताहे
ईजिष्ये
ईजै
ऐजे
ईजेय
ईजिषीय
ऐजिषि
ऐजिष्ये
उत्तम  द्विवचनम्
ईजावहे
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविव / ईजांबभूविव / ईजामासिव
ईजितास्वहे
ईजिष्यावहे
ईजावहै
ऐजावहि
ईजेवहि
ईजिषीवहि
ऐजिष्वहि
ऐजिष्यावहि
उत्तम  बहुवचनम्
ईजामहे
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविम / ईजांबभूविम / ईजामासिम
ईजितास्महे
ईजिष्यामहे
ईजामहै
ऐजामहि
ईजेमहि
ईजिषीमहि
ऐजिष्महि
ऐजिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
प्रथमा  द्विवचनम्
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवतुः / ईजांबभूवतुः / ईजामासतुः
प्रथमा  बहुवचनम्
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूवुः / ईजांबभूवुः / ईजामासुः
मध्यम पुरुषः  एकवचनम्
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविथ / ईजांबभूविथ / ईजामासिथ
मध्यम पुरुषः  द्विवचनम्
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवथुः / ईजांबभूवथुः / ईजामासथुः
मध्यम पुरुषः  बहुवचनम्
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूव / ईजांबभूव / ईजामास
उत्तम पुरुषः  एकवचनम्
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
उत्तम पुरुषः  द्विवचनम्
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविव / ईजांबभूविव / ईजामासिव
उत्तम पुरुषः  बहुवचनम्
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविम / ईजांबभूविम / ईजामासिम