ईङ्ख् - ईखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
ईङ्खति
ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खिता
ईङ्खिष्यति
ईङ्खतात् / ईङ्खताद् / ईङ्खतु
ऐङ्खत् / ऐङ्खद्
ईङ्खेत् / ईङ्खेद्
ईङ्ख्यात् / ईङ्ख्याद्
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथम  द्विवचनम्
ईङ्खतः
ईङ्खाञ्चक्रतुः / ईङ्खांचक्रतुः / ईङ्खाम्बभूवतुः / ईङ्खांबभूवतुः / ईङ्खामासतुः
ईङ्खितारौ
ईङ्खिष्यतः
ईङ्खताम्
ऐङ्खताम्
ईङ्खेताम्
ईङ्ख्यास्ताम्
ऐङ्खिष्टाम्
ऐङ्खिष्यताम्
प्रथम  बहुवचनम्
ईङ्खन्ति
ईङ्खाञ्चक्रुः / ईङ्खांचक्रुः / ईङ्खाम्बभूवुः / ईङ्खांबभूवुः / ईङ्खामासुः
ईङ्खितारः
ईङ्खिष्यन्ति
ईङ्खन्तु
ऐङ्खन्
ईङ्खेयुः
ईङ्ख्यासुः
ऐङ्खिषुः
ऐङ्खिष्यन्
मध्यम  एकवचनम्
ईङ्खसि
ईङ्खाञ्चकर्थ / ईङ्खांचकर्थ / ईङ्खाम्बभूविथ / ईङ्खांबभूविथ / ईङ्खामासिथ
ईङ्खितासि
ईङ्खिष्यसि
ईङ्खतात् / ईङ्खताद् / ईङ्ख
ऐङ्खः
ईङ्खेः
ईङ्ख्याः
ऐङ्खीः
ऐङ्खिष्यः
मध्यम  द्विवचनम्
ईङ्खथः
ईङ्खाञ्चक्रथुः / ईङ्खांचक्रथुः / ईङ्खाम्बभूवथुः / ईङ्खांबभूवथुः / ईङ्खामासथुः
ईङ्खितास्थः
ईङ्खिष्यथः
ईङ्खतम्
ऐङ्खतम्
ईङ्खेतम्
ईङ्ख्यास्तम्
ऐङ्खिष्टम्
ऐङ्खिष्यतम्
मध्यम  बहुवचनम्
ईङ्खथ
ईङ्खाञ्चक्र / ईङ्खांचक्र / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खितास्थ
ईङ्खिष्यथ
ईङ्खत
ऐङ्खत
ईङ्खेत
ईङ्ख्यास्त
ऐङ्खिष्ट
ऐङ्खिष्यत
उत्तम  एकवचनम्
ईङ्खामि
ईङ्खाञ्चकर / ईङ्खांचकर / ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खितास्मि
ईङ्खिष्यामि
ईङ्खानि
ऐङ्खम्
ईङ्खेयम्
ईङ्ख्यासम्
ऐङ्खिषम्
ऐङ्खिष्यम्
उत्तम  द्विवचनम्
ईङ्खावः
ईङ्खाञ्चकृव / ईङ्खांचकृव / ईङ्खाम्बभूविव / ईङ्खांबभूविव / ईङ्खामासिव
ईङ्खितास्वः
ईङ्खिष्यावः
ईङ्खाव
ऐङ्खाव
ईङ्खेव
ईङ्ख्यास्व
ऐङ्खिष्व
ऐङ्खिष्याव
उत्तम  बहुवचनम्
ईङ्खामः
ईङ्खाञ्चकृम / ईङ्खांचकृम / ईङ्खाम्बभूविम / ईङ्खांबभूविम / ईङ्खामासिम
ईङ्खितास्मः
ईङ्खिष्यामः
ईङ्खाम
ऐङ्खाम
ईङ्खेम
ईङ्ख्यास्म
ऐङ्खिष्म
ऐङ्खिष्याम
प्रथम पुरुषः  एकवचनम्
ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खतात् / ईङ्खताद् / ईङ्खतु
ऐङ्खत् / ऐङ्खद्
ईङ्ख्यात् / ईङ्ख्याद्
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथमा  द्विवचनम्
ईङ्खाञ्चक्रतुः / ईङ्खांचक्रतुः / ईङ्खाम्बभूवतुः / ईङ्खांबभूवतुः / ईङ्खामासतुः
प्रथमा  बहुवचनम्
ईङ्खाञ्चक्रुः / ईङ्खांचक्रुः / ईङ्खाम्बभूवुः / ईङ्खांबभूवुः / ईङ्खामासुः
मध्यम पुरुषः  एकवचनम्
ईङ्खाञ्चकर्थ / ईङ्खांचकर्थ / ईङ्खाम्बभूविथ / ईङ्खांबभूविथ / ईङ्खामासिथ
ईङ्खतात् / ईङ्खताद् / ईङ्ख
मध्यम पुरुषः  द्विवचनम्
ईङ्खाञ्चक्रथुः / ईङ्खांचक्रथुः / ईङ्खाम्बभूवथुः / ईङ्खांबभूवथुः / ईङ्खामासथुः
मध्यम पुरुषः  बहुवचनम्
ईङ्खाञ्चक्र / ईङ्खांचक्र / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
उत्तम पुरुषः  एकवचनम्
ईङ्खाञ्चकर / ईङ्खांचकर / ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
उत्तम पुरुषः  द्विवचनम्
ईङ्खाञ्चकृव / ईङ्खांचकृव / ईङ्खाम्बभूविव / ईङ्खांबभूविव / ईङ्खामासिव
उत्तम पुरुषः  बहुवचनम्
ईङ्खाञ्चकृम / ईङ्खांचकृम / ईङ्खाम्बभूविम / ईङ्खांबभूविम / ईङ्खामासिम