इ - इक् - स्मरणे अयमप्यधिपूर्वः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अध्येति
अधीयते
अधीयाय
अधीये
अध्येता
अध्यायिता / अध्येता
अध्येष्यति
अध्यायिष्यते / अध्येष्यते
अधीतात् / अधीताद् / अध्येतु
अधीयताम्
अध्यैत् / अध्यैद्
अध्यैयत
अधीयात् / अधीयाद्
अधीयेत
अधीयात् / अधीयाद्
अध्यायिषीष्ट / अध्येषीष्ट
अध्यैषीत् / अध्यैषीद्
अध्यायि
अध्यैष्यत् / अध्यैष्यद्
अध्यायिष्यत / अध्यैष्यत
प्रथम  द्विवचनम्
अधीतः
अधीयेते
अधीयतुः
अधीयाते
अध्येतारौ
अध्यायितारौ / अध्येतारौ
अध्येष्यतः
अध्यायिष्येते / अध्येष्येते
अधीताम्
अधीयेताम्
अध्यैताम्
अध्यैयेताम्
अधीयाताम्
अधीयेयाताम्
अधीयास्ताम्
अध्यायिषीयास्ताम् / अध्येषीयास्ताम्
अध्यैष्टाम्
अध्यायिषाताम् / अध्यैषाताम्
अध्यैष्यताम्
अध्यायिष्येताम् / अध्यैष्येताम्
प्रथम  बहुवचनम्
अधियन्ति
अधीयन्ते
अधीयुः
अधीयिरे
अध्येतारः
अध्यायितारः / अध्येतारः
अध्येष्यन्ति
अध्यायिष्यन्ते / अध्येष्यन्ते
अधियन्तु
अधीयन्ताम्
अध्यायन्
अध्यैयन्त
अधीयुः
अधीयेरन्
अधीयासुः
अध्यायिषीरन् / अध्येषीरन्
अध्यैषुः
अध्यायिषत / अध्यैषत
अध्यैष्यन्
अध्यायिष्यन्त / अध्यैष्यन्त
मध्यम  एकवचनम्
अध्येषि
अधीयसे
अधीययिथ / अधीयेथ
अधीयिषे
अध्येतासि
अध्यायितासे / अध्येतासे
अध्येष्यसि
अध्यायिष्यसे / अध्येष्यसे
अधीतात् / अधीताद् / अधीहि
अधीयस्व
अध्यैः
अध्यैयथाः
अधीयाः
अधीयेथाः
अधीयाः
अध्यायिषीष्ठाः / अध्येषीष्ठाः
अध्यैषीः
अध्यायिष्ठाः / अध्यैष्ठाः
अध्यैष्यः
अध्यायिष्यथाः / अध्यैष्यथाः
मध्यम  द्विवचनम्
अधीथः
अधीयेथे
अधीयथुः
अधीयाथे
अध्येतास्थः
अध्यायितासाथे / अध्येतासाथे
अध्येष्यथः
अध्यायिष्येथे / अध्येष्येथे
अधीतम्
अधीयेथाम्
अध्यैतम्
अध्यैयेथाम्
अधीयातम्
अधीयेयाथाम्
अधीयास्तम्
अध्यायिषीयास्थाम् / अध्येषीयास्थाम्
अध्यैष्टम्
अध्यायिषाथाम् / अध्यैषाथाम्
अध्यैष्यतम्
अध्यायिष्येथाम् / अध्यैष्येथाम्
मध्यम  बहुवचनम्
अधीथ
अधीयध्वे
अधीय
अधीयिढ्वे / अधीयिध्वे
अध्येतास्थ
अध्यायिताध्वे / अध्येताध्वे
अध्येष्यथ
अध्यायिष्यध्वे / अध्येष्यध्वे
अधीत
अधीयध्वम्
अध्यैत
अध्यैयध्वम्
अधीयात
अधीयेध्वम्
अधीयास्त
अध्यायिषीढ्वम् / अध्यायिषीध्वम् / अध्येषीढ्वम्
अध्यैष्ट
अध्यायिढ्वम् / अध्यायिध्वम् / अध्यैढ्वम्
अध्यैष्यत
अध्यायिष्यध्वम् / अध्यैष्यध्वम्
उत्तम  एकवचनम्
अध्येमि
अधीये
अधीयय / अधीयाय
अधीये
अध्येतास्मि
अध्यायिताहे / अध्येताहे
अध्येष्यामि
अध्यायिष्ये / अध्येष्ये
अध्ययानि
अधीयै
अध्यायम्
अध्यैये
अधीयाम्
अधीयेय
अधीयासम्
अध्यायिषीय / अध्येषीय
अध्यैषम्
अध्यायिषि / अध्यैषि
अध्यैष्यम्
अध्यायिष्ये / अध्यैष्ये
उत्तम  द्विवचनम्
अधीवः
अधीयावहे
अधीयिव
अधीयिवहे
अध्येतास्वः
अध्यायितास्वहे / अध्येतास्वहे
अध्येष्यावः
अध्यायिष्यावहे / अध्येष्यावहे
अध्ययाव
अधीयावहै
अध्यैव
अध्यैयावहि
अधीयाव
अधीयेवहि
अधीयास्व
अध्यायिषीवहि / अध्येषीवहि
अध्यैष्व
अध्यायिष्वहि / अध्यैष्वहि
अध्यैष्याव
अध्यायिष्यावहि / अध्यैष्यावहि
उत्तम  बहुवचनम्
अधीमः
अधीयामहे
अधीयिम
अधीयिमहे
अध्येतास्मः
अध्यायितास्महे / अध्येतास्महे
अध्येष्यामः
अध्यायिष्यामहे / अध्येष्यामहे
अध्ययाम
अधीयामहै
अध्यैम
अध्यैयामहि
अधीयाम
अधीयेमहि
अधीयास्म
अध्यायिषीमहि / अध्येषीमहि
अध्यैष्म
अध्यायिष्महि / अध्यैष्महि
अध्यैष्याम
अध्यायिष्यामहि / अध्यैष्यामहि
प्रथम पुरुषः  एकवचनम्
अध्यायिता / अध्येता
अध्यायिष्यते / अध्येष्यते
अधीतात् / अधीताद् / अध्येतु
अध्यैत् / अध्यैद्
अधीयात् / अधीयाद्
अधीयात् / अधीयाद्
अध्यायिषीष्ट / अध्येषीष्ट
अध्यैषीत् / अध्यैषीद्
अध्यैष्यत् / अध्यैष्यद्
अध्यायिष्यत / अध्यैष्यत
प्रथमा  द्विवचनम्
अध्यायितारौ / अध्येतारौ
अध्यायिष्येते / अध्येष्येते
अध्यैयेताम्
अध्यायिषीयास्ताम् / अध्येषीयास्ताम्
अध्यैष्टाम्
अध्यायिषाताम् / अध्यैषाताम्
अध्यैष्यताम्
अध्यायिष्येताम् / अध्यैष्येताम्
प्रथमा  बहुवचनम्
अध्यायितारः / अध्येतारः
अध्येष्यन्ति
अध्यायिष्यन्ते / अध्येष्यन्ते
अध्यायिषीरन् / अध्येषीरन्
अध्यायिषत / अध्यैषत
अध्यायिष्यन्त / अध्यैष्यन्त
मध्यम पुरुषः  एकवचनम्
अधीययिथ / अधीयेथ
अध्यायितासे / अध्येतासे
अध्यायिष्यसे / अध्येष्यसे
अधीतात् / अधीताद् / अधीहि
अध्यायिषीष्ठाः / अध्येषीष्ठाः
अध्यायिष्ठाः / अध्यैष्ठाः
अध्यायिष्यथाः / अध्यैष्यथाः
मध्यम पुरुषः  द्विवचनम्
अध्येतास्थः
अध्यायितासाथे / अध्येतासाथे
अध्यायिष्येथे / अध्येष्येथे
अध्यैयेथाम्
अध्यायिषीयास्थाम् / अध्येषीयास्थाम्
अध्यायिषाथाम् / अध्यैषाथाम्
अध्यैष्यतम्
अध्यायिष्येथाम् / अध्यैष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अधीयिढ्वे / अधीयिध्वे
अध्यायिताध्वे / अध्येताध्वे
अध्यायिष्यध्वे / अध्येष्यध्वे
अध्यैयध्वम्
अध्यायिषीढ्वम् / अध्यायिषीध्वम् / अध्येषीढ्वम्
अध्यायिढ्वम् / अध्यायिध्वम् / अध्यैढ्वम्
अध्यायिष्यध्वम् / अध्यैष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अधीयय / अधीयाय
अध्येतास्मि
अध्यायिताहे / अध्येताहे
अध्येष्यामि
अध्यायिष्ये / अध्येष्ये
अध्यायिषीय / अध्येषीय
अध्यायिषि / अध्यैषि
अध्यायिष्ये / अध्यैष्ये
उत्तम पुरुषः  द्विवचनम्
अध्येतास्वः
अध्यायितास्वहे / अध्येतास्वहे
अध्येष्यावः
अध्यायिष्यावहे / अध्येष्यावहे
अध्यायिषीवहि / अध्येषीवहि
अध्यायिष्वहि / अध्यैष्वहि
अध्यायिष्यावहि / अध्यैष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्येतास्मः
अध्यायितास्महे / अध्येतास्महे
अध्येष्यामः
अध्यायिष्यामहे / अध्येष्यामहे
अध्यायिषीमहि / अध्येषीमहि
अध्यायिष्महि / अध्यैष्महि
अध्यायिष्यामहि / अध्यैष्यामहि