इष् - इषँ - इच्छायाम् तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इच्छति
इष्यते
इयेष
ईषे
एषिता / एष्टा
एषिता / एष्टा
एषिष्यति
एषिष्यते
इच्छतात् / इच्छताद् / इच्छतु
इष्यताम्
ऐच्छत् / ऐच्छद्
ऐष्यत
इच्छेत् / इच्छेद्
इष्येत
इष्यात् / इष्याद्
एषिषीष्ट
ऐषीत् / ऐषीद्
ऐषि
ऐषिष्यत् / ऐषिष्यद्
ऐषिष्यत
प्रथम  द्विवचनम्
इच्छतः
इष्येते
ईषतुः
ईषाते
एषितारौ / एष्टारौ
एषितारौ / एष्टारौ
एषिष्यतः
एषिष्येते
इच्छताम्
इष्येताम्
ऐच्छताम्
ऐष्येताम्
इच्छेताम्
इष्येयाताम्
इष्यास्ताम्
एषिषीयास्ताम्
ऐषिष्टाम्
ऐषिषाताम्
ऐषिष्यताम्
ऐषिष्येताम्
प्रथम  बहुवचनम्
इच्छन्ति
इष्यन्ते
ईषुः
ईषिरे
एषितारः / एष्टारः
एषितारः / एष्टारः
एषिष्यन्ति
एषिष्यन्ते
इच्छन्तु
इष्यन्ताम्
ऐच्छन्
ऐष्यन्त
इच्छेयुः
इष्येरन्
इष्यासुः
एषिषीरन्
ऐषिषुः
ऐषिषत
ऐषिष्यन्
ऐषिष्यन्त
मध्यम  एकवचनम्
इच्छसि
इष्यसे
इयेषिथ
ईषिषे
एषितासि / एष्टासि
एषितासे / एष्टासे
एषिष्यसि
एषिष्यसे
इच्छतात् / इच्छताद् / इच्छ
इष्यस्व
ऐच्छः
ऐष्यथाः
इच्छेः
इष्येथाः
इष्याः
एषिषीष्ठाः
ऐषीः
ऐषिष्ठाः
ऐषिष्यः
ऐषिष्यथाः
मध्यम  द्विवचनम्
इच्छथः
इष्येथे
ईषथुः
ईषाथे
एषितास्थः / एष्टास्थः
एषितासाथे / एष्टासाथे
एषिष्यथः
एषिष्येथे
इच्छतम्
इष्येथाम्
ऐच्छतम्
ऐष्येथाम्
इच्छेतम्
इष्येयाथाम्
इष्यास्तम्
एषिषीयास्थाम्
ऐषिष्टम्
ऐषिषाथाम्
ऐषिष्यतम्
ऐषिष्येथाम्
मध्यम  बहुवचनम्
इच्छथ
इष्यध्वे
ईष
ईषिध्वे
एषितास्थ / एष्टास्थ
एषिताध्वे / एष्टाध्वे
एषिष्यथ
एषिष्यध्वे
इच्छत
इष्यध्वम्
ऐच्छत
ऐष्यध्वम्
इच्छेत
इष्येध्वम्
इष्यास्त
एषिषीध्वम्
ऐषिष्ट
ऐषिढ्वम्
ऐषिष्यत
ऐषिष्यध्वम्
उत्तम  एकवचनम्
इच्छामि
इष्ये
इयेष
ईषे
एषितास्मि / एष्टास्मि
एषिताहे / एष्टाहे
एषिष्यामि
एषिष्ये
इच्छानि
इष्यै
ऐच्छम्
ऐष्ये
इच्छेयम्
इष्येय
इष्यासम्
एषिषीय
ऐषिषम्
ऐषिषि
ऐषिष्यम्
ऐषिष्ये
उत्तम  द्विवचनम्
इच्छावः
इष्यावहे
ईषिव
ईषिवहे
एषितास्वः / एष्टास्वः
एषितास्वहे / एष्टास्वहे
एषिष्यावः
एषिष्यावहे
इच्छाव
इष्यावहै
ऐच्छाव
ऐष्यावहि
इच्छेव
इष्येवहि
इष्यास्व
एषिषीवहि
ऐषिष्व
ऐषिष्वहि
ऐषिष्याव
ऐषिष्यावहि
उत्तम  बहुवचनम्
इच्छामः
इष्यामहे
ईषिम
ईषिमहे
एषितास्मः / एष्टास्मः
एषितास्महे / एष्टास्महे
एषिष्यामः
एषिष्यामहे
इच्छाम
इष्यामहै
ऐच्छाम
ऐष्यामहि
इच्छेम
इष्येमहि
इष्यास्म
एषिषीमहि
ऐषिष्म
ऐषिष्महि
ऐषिष्याम
ऐषिष्यामहि
प्रथम पुरुषः  एकवचनम्
इच्छतात् / इच्छताद् / इच्छतु
ऐच्छत् / ऐच्छद्
इच्छेत् / इच्छेद्
ऐषिष्यत् / ऐषिष्यद्
प्रथमा  द्विवचनम्
एषितारौ / एष्टारौ
एषितारौ / एष्टारौ
प्रथमा  बहुवचनम्
एषितारः / एष्टारः
एषितारः / एष्टारः
मध्यम पुरुषः  एकवचनम्
एषितासि / एष्टासि
एषितासे / एष्टासे
इच्छतात् / इच्छताद् / इच्छ
मध्यम पुरुषः  द्विवचनम्
एषितास्थः / एष्टास्थः
एषितासाथे / एष्टासाथे
मध्यम पुरुषः  बहुवचनम्
एषितास्थ / एष्टास्थ
एषिताध्वे / एष्टाध्वे
उत्तम पुरुषः  एकवचनम्
एषितास्मि / एष्टास्मि
एषिताहे / एष्टाहे
उत्तम पुरुषः  द्विवचनम्
एषितास्वः / एष्टास्वः
एषितास्वहे / एष्टास्वहे
उत्तम पुरुषः  बहुवचनम्
एषितास्मः / एष्टास्मः
एषितास्महे / एष्टास्महे