इन्द् - इदिँ - परमैश्वर्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
इन्दिष्यति
इन्दिष्यते
इन्दयिष्यति
इन्दयिष्यते
इन्दिष्यते / इन्दयिष्यते
इन्दिदिषिष्यति
इन्दिदिषिष्यते
प्रथम  द्विवचनम्
इन्दिष्यतः
इन्दिष्येते
इन्दयिष्यतः
इन्दयिष्येते
इन्दिष्येते / इन्दयिष्येते
इन्दिदिषिष्यतः
इन्दिदिषिष्येते
प्रथम  बहुवचनम्
इन्दिष्यन्ति
इन्दिष्यन्ते
इन्दयिष्यन्ति
इन्दयिष्यन्ते
इन्दिष्यन्ते / इन्दयिष्यन्ते
इन्दिदिषिष्यन्ति
इन्दिदिषिष्यन्ते
मध्यम  एकवचनम्
इन्दिष्यसि
इन्दिष्यसे
इन्दयिष्यसि
इन्दयिष्यसे
इन्दिष्यसे / इन्दयिष्यसे
इन्दिदिषिष्यसि
इन्दिदिषिष्यसे
मध्यम  द्विवचनम्
इन्दिष्यथः
इन्दिष्येथे
इन्दयिष्यथः
इन्दयिष्येथे
इन्दिष्येथे / इन्दयिष्येथे
इन्दिदिषिष्यथः
इन्दिदिषिष्येथे
मध्यम  बहुवचनम्
इन्दिष्यथ
इन्दिष्यध्वे
इन्दयिष्यथ
इन्दयिष्यध्वे
इन्दिष्यध्वे / इन्दयिष्यध्वे
इन्दिदिषिष्यथ
इन्दिदिषिष्यध्वे
उत्तम  एकवचनम्
इन्दिष्यामि
इन्दिष्ये
इन्दयिष्यामि
इन्दयिष्ये
इन्दिष्ये / इन्दयिष्ये
इन्दिदिषिष्यामि
इन्दिदिषिष्ये
उत्तम  द्विवचनम्
इन्दिष्यावः
इन्दिष्यावहे
इन्दयिष्यावः
इन्दयिष्यावहे
इन्दिष्यावहे / इन्दयिष्यावहे
इन्दिदिषिष्यावः
इन्दिदिषिष्यावहे
उत्तम  बहुवचनम्
इन्दिष्यामः
इन्दिष्यामहे
इन्दयिष्यामः
इन्दयिष्यामहे
इन्दिष्यामहे / इन्दयिष्यामहे
इन्दिदिषिष्यामः
इन्दिदिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
इन्दिष्यते / इन्दयिष्यते
प्रथमा  द्विवचनम्
इन्दिष्येते / इन्दयिष्येते
प्रथमा  बहुवचनम्
इन्दिष्यन्ते / इन्दयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
इन्दिष्यसे / इन्दयिष्यसे
मध्यम पुरुषः  द्विवचनम्
इन्दिष्येथे / इन्दयिष्येथे
मध्यम पुरुषः  बहुवचनम्
इन्दिष्यध्वे / इन्दयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
इन्दिष्ये / इन्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
इन्दिष्यावहे / इन्दयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
इन्दिष्यामहे / इन्दयिष्यामहे