इङ्ख् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इङ्खति
इङ्ख्यते
ईङ्ख
ईङ्खे
इङ्खिता
इङ्खिता
इङ्खिष्यति
इङ्खिष्यते
इङ्खतात् / इङ्खताद् / इङ्खतु
इङ्ख्यताम्
ऐङ्खत् / ऐङ्खद्
ऐङ्ख्यत
इङ्खेत् / इङ्खेद्
इङ्ख्येत
इङ्ख्यात् / इङ्ख्याद्
इङ्खिषीष्ट
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खि
ऐङ्खिष्यत् / ऐङ्खिष्यद्
ऐङ्खिष्यत
प्रथम  द्विवचनम्
इङ्खतः
इङ्ख्येते
ईङ्खतुः
ईङ्खाते
इङ्खितारौ
इङ्खितारौ
इङ्खिष्यतः
इङ्खिष्येते
इङ्खताम्
इङ्ख्येताम्
ऐङ्खताम्
ऐङ्ख्येताम्
इङ्खेताम्
इङ्ख्येयाताम्
इङ्ख्यास्ताम्
इङ्खिषीयास्ताम्
ऐङ्खिष्टाम्
ऐङ्खिषाताम्
ऐङ्खिष्यताम्
ऐङ्खिष्येताम्
प्रथम  बहुवचनम्
इङ्खन्ति
इङ्ख्यन्ते
ईङ्खुः
ईङ्खिरे
इङ्खितारः
इङ्खितारः
इङ्खिष्यन्ति
इङ्खिष्यन्ते
इङ्खन्तु
इङ्ख्यन्ताम्
ऐङ्खन्
ऐङ्ख्यन्त
इङ्खेयुः
इङ्ख्येरन्
इङ्ख्यासुः
इङ्खिषीरन्
ऐङ्खिषुः
ऐङ्खिषत
ऐङ्खिष्यन्
ऐङ्खिष्यन्त
मध्यम  एकवचनम्
इङ्खसि
इङ्ख्यसे
ईङ्खिथ
ईङ्खिषे
इङ्खितासि
इङ्खितासे
इङ्खिष्यसि
इङ्खिष्यसे
इङ्खतात् / इङ्खताद् / इङ्ख
इङ्ख्यस्व
ऐङ्खः
ऐङ्ख्यथाः
इङ्खेः
इङ्ख्येथाः
इङ्ख्याः
इङ्खिषीष्ठाः
ऐङ्खीः
ऐङ्खिष्ठाः
ऐङ्खिष्यः
ऐङ्खिष्यथाः
मध्यम  द्विवचनम्
इङ्खथः
इङ्ख्येथे
ईङ्खथुः
ईङ्खाथे
इङ्खितास्थः
इङ्खितासाथे
इङ्खिष्यथः
इङ्खिष्येथे
इङ्खतम्
इङ्ख्येथाम्
ऐङ्खतम्
ऐङ्ख्येथाम्
इङ्खेतम्
इङ्ख्येयाथाम्
इङ्ख्यास्तम्
इङ्खिषीयास्थाम्
ऐङ्खिष्टम्
ऐङ्खिषाथाम्
ऐङ्खिष्यतम्
ऐङ्खिष्येथाम्
मध्यम  बहुवचनम्
इङ्खथ
इङ्ख्यध्वे
ईङ्ख
ईङ्खिध्वे
इङ्खितास्थ
इङ्खिताध्वे
इङ्खिष्यथ
इङ्खिष्यध्वे
इङ्खत
इङ्ख्यध्वम्
ऐङ्खत
ऐङ्ख्यध्वम्
इङ्खेत
इङ्ख्येध्वम्
इङ्ख्यास्त
इङ्खिषीध्वम्
ऐङ्खिष्ट
ऐङ्खिढ्वम्
ऐङ्खिष्यत
ऐङ्खिष्यध्वम्
उत्तम  एकवचनम्
इङ्खामि
इङ्ख्ये
ईङ्ख
ईङ्खे
इङ्खितास्मि
इङ्खिताहे
इङ्खिष्यामि
इङ्खिष्ये
इङ्खानि
इङ्ख्यै
ऐङ्खम्
ऐङ्ख्ये
इङ्खेयम्
इङ्ख्येय
इङ्ख्यासम्
इङ्खिषीय
ऐङ्खिषम्
ऐङ्खिषि
ऐङ्खिष्यम्
ऐङ्खिष्ये
उत्तम  द्विवचनम्
इङ्खावः
इङ्ख्यावहे
ईङ्खिव
ईङ्खिवहे
इङ्खितास्वः
इङ्खितास्वहे
इङ्खिष्यावः
इङ्खिष्यावहे
इङ्खाव
इङ्ख्यावहै
ऐङ्खाव
ऐङ्ख्यावहि
इङ्खेव
इङ्ख्येवहि
इङ्ख्यास्व
इङ्खिषीवहि
ऐङ्खिष्व
ऐङ्खिष्वहि
ऐङ्खिष्याव
ऐङ्खिष्यावहि
उत्तम  बहुवचनम्
इङ्खामः
इङ्ख्यामहे
ईङ्खिम
ईङ्खिमहे
इङ्खितास्मः
इङ्खितास्महे
इङ्खिष्यामः
इङ्खिष्यामहे
इङ्खाम
इङ्ख्यामहै
ऐङ्खाम
ऐङ्ख्यामहि
इङ्खेम
इङ्ख्येमहि
इङ्ख्यास्म
इङ्खिषीमहि
ऐङ्खिष्म
ऐङ्खिष्महि
ऐङ्खिष्याम
ऐङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
इङ्खतात् / इङ्खताद् / इङ्खतु
ऐङ्खत् / ऐङ्खद्
इङ्ख्यात् / इङ्ख्याद्
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
इङ्खतात् / इङ्खताद् / इङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्