इट् - इटँ गतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
एटति
स्फोटति
प्रथम पुरुषः  द्विवचनम्
एटतः
स्फोटतः
प्रथम पुरुषः  बहुवचनम्
एटन्ति
स्फोटन्ति
मध्यम पुरुषः  एकवचनम्
एटसि
स्फोटसि
मध्यम पुरुषः  द्विवचनम्
एटथः
स्फोटथः
मध्यम पुरुषः  बहुवचनम्
एटथ
स्फोटथ
उत्तम पुरुषः  एकवचनम्
एटामि
स्फोटामि
उत्तम पुरुषः  द्विवचनम्
एटावः
स्फोटावः
उत्तम पुरुषः  बहुवचनम्
एटामः
स्फोटामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
एटन्ति
स्फोटन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
एटामि
उत्तम पुरुषः  द्विवचनम्
एटावः
उत्तम पुरुषः  बहुवचनम्
एटामः