इङ्ख् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
ऐङ्खिष्यत
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खयिष्यत
ऐङ्खिष्यत / ऐङ्खयिष्यत
ऐञ्चिखिषिष्यत् / ऐञ्चिखिषिष्यद्
ऐञ्चिखिषिष्यत
प्रथम  द्विवचनम्
ऐङ्खिष्यताम्
ऐङ्खिष्येताम्
ऐङ्खयिष्यताम्
ऐङ्खयिष्येताम्
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
ऐञ्चिखिषिष्यताम्
ऐञ्चिखिषिष्येताम्
प्रथम  बहुवचनम्
ऐङ्खिष्यन्
ऐङ्खिष्यन्त
ऐङ्खयिष्यन्
ऐङ्खयिष्यन्त
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
ऐञ्चिखिषिष्यन्
ऐञ्चिखिषिष्यन्त
मध्यम  एकवचनम्
ऐङ्खिष्यः
ऐङ्खिष्यथाः
ऐङ्खयिष्यः
ऐङ्खयिष्यथाः
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
ऐञ्चिखिषिष्यः
ऐञ्चिखिषिष्यथाः
मध्यम  द्विवचनम्
ऐङ्खिष्यतम्
ऐङ्खिष्येथाम्
ऐङ्खयिष्यतम्
ऐङ्खयिष्येथाम्
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
ऐञ्चिखिषिष्यतम्
ऐञ्चिखिषिष्येथाम्
मध्यम  बहुवचनम्
ऐङ्खिष्यत
ऐङ्खिष्यध्वम्
ऐङ्खयिष्यत
ऐङ्खयिष्यध्वम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
ऐञ्चिखिषिष्यत
ऐञ्चिखिषिष्यध्वम्
उत्तम  एकवचनम्
ऐङ्खिष्यम्
ऐङ्खिष्ये
ऐङ्खयिष्यम्
ऐङ्खयिष्ये
ऐङ्खिष्ये / ऐङ्खयिष्ये
ऐञ्चिखिषिष्यम्
ऐञ्चिखिषिष्ये
उत्तम  द्विवचनम्
ऐङ्खिष्याव
ऐङ्खिष्यावहि
ऐङ्खयिष्याव
ऐङ्खयिष्यावहि
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
ऐञ्चिखिषिष्याव
ऐञ्चिखिषिष्यावहि
उत्तम  बहुवचनम्
ऐङ्खिष्याम
ऐङ्खिष्यामहि
ऐङ्खयिष्याम
ऐङ्खयिष्यामहि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि
ऐञ्चिखिषिष्याम
ऐञ्चिखिषिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खिष्यत / ऐङ्खयिष्यत
ऐञ्चिखिषिष्यत् / ऐञ्चिखिषिष्यद्
प्रथमा  द्विवचनम्
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
ऐञ्चिखिषिष्येताम्
प्रथमा  बहुवचनम्
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
ऐञ्चिखिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
ऐञ्चिखिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ऐङ्खिष्ये / ऐङ्खयिष्ये
उत्तम पुरुषः  द्विवचनम्
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि