इख् - इखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
एखिता
एखिता
एखयिता
एखयिता
एखिता / एखयिता
एचिखिषिता
एचिखिषिता
प्रथम  द्विवचनम्
एखितारौ
एखितारौ
एखयितारौ
एखयितारौ
एखितारौ / एखयितारौ
एचिखिषितारौ
एचिखिषितारौ
प्रथम  बहुवचनम्
एखितारः
एखितारः
एखयितारः
एखयितारः
एखितारः / एखयितारः
एचिखिषितारः
एचिखिषितारः
मध्यम  एकवचनम्
एखितासि
एखितासे
एखयितासि
एखयितासे
एखितासे / एखयितासे
एचिखिषितासि
एचिखिषितासे
मध्यम  द्विवचनम्
एखितास्थः
एखितासाथे
एखयितास्थः
एखयितासाथे
एखितासाथे / एखयितासाथे
एचिखिषितास्थः
एचिखिषितासाथे
मध्यम  बहुवचनम्
एखितास्थ
एखिताध्वे
एखयितास्थ
एखयिताध्वे
एखिताध्वे / एखयिताध्वे
एचिखिषितास्थ
एचिखिषिताध्वे
उत्तम  एकवचनम्
एखितास्मि
एखिताहे
एखयितास्मि
एखयिताहे
एखिताहे / एखयिताहे
एचिखिषितास्मि
एचिखिषिताहे
उत्तम  द्विवचनम्
एखितास्वः
एखितास्वहे
एखयितास्वः
एखयितास्वहे
एखितास्वहे / एखयितास्वहे
एचिखिषितास्वः
एचिखिषितास्वहे
उत्तम  बहुवचनम्
एखितास्मः
एखितास्महे
एखयितास्मः
एखयितास्महे
एखितास्महे / एखयितास्महे
एचिखिषितास्मः
एचिखिषितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
एखितारौ / एखयितारौ
प्रथमा  बहुवचनम्
एखितारः / एखयितारः
मध्यम पुरुषः  एकवचनम्
एखितासे / एखयितासे
मध्यम पुरुषः  द्विवचनम्
एखितासाथे / एखयितासाथे
मध्यम पुरुषः  बहुवचनम्
एखिताध्वे / एखयिताध्वे
उत्तम पुरुषः  एकवचनम्
एखिताहे / एखयिताहे
उत्तम पुरुषः  द्विवचनम्
एखितास्वहे / एखयितास्वहे
उत्तम पुरुषः  बहुवचनम्
एखितास्महे / एखयितास्महे