आङ् + वर्च् - वर्चँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आवर्चते
आवर्च्यते
आववर्चे
आववर्चे
आवर्चिता
आवर्चिता
आवर्चिष्यते
आवर्चिष्यते
आवर्चताम्
आवर्च्यताम्
आवर्चत
आवर्च्यत
आवर्चेत
आवर्च्येत
आवर्चिषीष्ट
आवर्चिषीष्ट
आवर्चिष्ट
आवर्चि
आवर्चिष्यत
आवर्चिष्यत
प्रथम  द्विवचनम्
आवर्चेते
आवर्च्येते
आववर्चाते
आववर्चाते
आवर्चितारौ
आवर्चितारौ
आवर्चिष्येते
आवर्चिष्येते
आवर्चेताम्
आवर्च्येताम्
आवर्चेताम्
आवर्च्येताम्
आवर्चेयाताम्
आवर्च्येयाताम्
आवर्चिषीयास्ताम्
आवर्चिषीयास्ताम्
आवर्चिषाताम्
आवर्चिषाताम्
आवर्चिष्येताम्
आवर्चिष्येताम्
प्रथम  बहुवचनम्
आवर्चन्ते
आवर्च्यन्ते
आववर्चिरे
आववर्चिरे
आवर्चितारः
आवर्चितारः
आवर्चिष्यन्ते
आवर्चिष्यन्ते
आवर्चन्ताम्
आवर्च्यन्ताम्
आवर्चन्त
आवर्च्यन्त
आवर्चेरन्
आवर्च्येरन्
आवर्चिषीरन्
आवर्चिषीरन्
आवर्चिषत
आवर्चिषत
आवर्चिष्यन्त
आवर्चिष्यन्त
मध्यम  एकवचनम्
आवर्चसे
आवर्च्यसे
आववर्चिषे
आववर्चिषे
आवर्चितासे
आवर्चितासे
आवर्चिष्यसे
आवर्चिष्यसे
आवर्चस्व
आवर्च्यस्व
आवर्चथाः
आवर्च्यथाः
आवर्चेथाः
आवर्च्येथाः
आवर्चिषीष्ठाः
आवर्चिषीष्ठाः
आवर्चिष्ठाः
आवर्चिष्ठाः
आवर्चिष्यथाः
आवर्चिष्यथाः
मध्यम  द्विवचनम्
आवर्चेथे
आवर्च्येथे
आववर्चाथे
आववर्चाथे
आवर्चितासाथे
आवर्चितासाथे
आवर्चिष्येथे
आवर्चिष्येथे
आवर्चेथाम्
आवर्च्येथाम्
आवर्चेथाम्
आवर्च्येथाम्
आवर्चेयाथाम्
आवर्च्येयाथाम्
आवर्चिषीयास्थाम्
आवर्चिषीयास्थाम्
आवर्चिषाथाम्
आवर्चिषाथाम्
आवर्चिष्येथाम्
आवर्चिष्येथाम्
मध्यम  बहुवचनम्
आवर्चध्वे
आवर्च्यध्वे
आववर्चिध्वे
आववर्चिध्वे
आवर्चिताध्वे
आवर्चिताध्वे
आवर्चिष्यध्वे
आवर्चिष्यध्वे
आवर्चध्वम्
आवर्च्यध्वम्
आवर्चध्वम्
आवर्च्यध्वम्
आवर्चेध्वम्
आवर्च्येध्वम्
आवर्चिषीध्वम्
आवर्चिषीध्वम्
आवर्चिढ्वम्
आवर्चिढ्वम्
आवर्चिष्यध्वम्
आवर्चिष्यध्वम्
उत्तम  एकवचनम्
आवर्चे
आवर्च्ये
आववर्चे
आववर्चे
आवर्चिताहे
आवर्चिताहे
आवर्चिष्ये
आवर्चिष्ये
आवर्चै
आवर्च्यै
आवर्चे
आवर्च्ये
आवर्चेय
आवर्च्येय
आवर्चिषीय
आवर्चिषीय
आवर्चिषि
आवर्चिषि
आवर्चिष्ये
आवर्चिष्ये
उत्तम  द्विवचनम्
आवर्चावहे
आवर्च्यावहे
आववर्चिवहे
आववर्चिवहे
आवर्चितास्वहे
आवर्चितास्वहे
आवर्चिष्यावहे
आवर्चिष्यावहे
आवर्चावहै
आवर्च्यावहै
आवर्चावहि
आवर्च्यावहि
आवर्चेवहि
आवर्च्येवहि
आवर्चिषीवहि
आवर्चिषीवहि
आवर्चिष्वहि
आवर्चिष्वहि
आवर्चिष्यावहि
आवर्चिष्यावहि
उत्तम  बहुवचनम्
आवर्चामहे
आवर्च्यामहे
आववर्चिमहे
आववर्चिमहे
आवर्चितास्महे
आवर्चितास्महे
आवर्चिष्यामहे
आवर्चिष्यामहे
आवर्चामहै
आवर्च्यामहै
आवर्चामहि
आवर्च्यामहि
आवर्चेमहि
आवर्च्येमहि
आवर्चिषीमहि
आवर्चिषीमहि
आवर्चिष्महि
आवर्चिष्महि
आवर्चिष्यामहि
आवर्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्