आङ् + मख् - मखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आमखति
आमख्यते
आममाख
आमेखे
आमखिता
आमखिता
आमखिष्यति
आमखिष्यते
आमखतात् / आमखताद् / आमखतु
आमख्यताम्
आमखत् / आमखद्
आमख्यत
आमखेत् / आमखेद्
आमख्येत
आमख्यात् / आमख्याद्
आमखिषीष्ट
आमाखीत् / आमाखीद् / आमखीत् / आमखीद्
आमाखि
आमखिष्यत् / आमखिष्यद्
आमखिष्यत
प्रथम  द्विवचनम्
आमखतः
आमख्येते
आमेखतुः
आमेखाते
आमखितारौ
आमखितारौ
आमखिष्यतः
आमखिष्येते
आमखताम्
आमख्येताम्
आमखताम्
आमख्येताम्
आमखेताम्
आमख्येयाताम्
आमख्यास्ताम्
आमखिषीयास्ताम्
आमाखिष्टाम् / आमखिष्टाम्
आमखिषाताम्
आमखिष्यताम्
आमखिष्येताम्
प्रथम  बहुवचनम्
आमखन्ति
आमख्यन्ते
आमेखुः
आमेखिरे
आमखितारः
आमखितारः
आमखिष्यन्ति
आमखिष्यन्ते
आमखन्तु
आमख्यन्ताम्
आमखन्
आमख्यन्त
आमखेयुः
आमख्येरन्
आमख्यासुः
आमखिषीरन्
आमाखिषुः / आमखिषुः
आमखिषत
आमखिष्यन्
आमखिष्यन्त
मध्यम  एकवचनम्
आमखसि
आमख्यसे
आमेखिथ
आमेखिषे
आमखितासि
आमखितासे
आमखिष्यसि
आमखिष्यसे
आमखतात् / आमखताद् / आमख
आमख्यस्व
आमखः
आमख्यथाः
आमखेः
आमख्येथाः
आमख्याः
आमखिषीष्ठाः
आमाखीः / आमखीः
आमखिष्ठाः
आमखिष्यः
आमखिष्यथाः
मध्यम  द्विवचनम्
आमखथः
आमख्येथे
आमेखथुः
आमेखाथे
आमखितास्थः
आमखितासाथे
आमखिष्यथः
आमखिष्येथे
आमखतम्
आमख्येथाम्
आमखतम्
आमख्येथाम्
आमखेतम्
आमख्येयाथाम्
आमख्यास्तम्
आमखिषीयास्थाम्
आमाखिष्टम् / आमखिष्टम्
आमखिषाथाम्
आमखिष्यतम्
आमखिष्येथाम्
मध्यम  बहुवचनम्
आमखथ
आमख्यध्वे
आमेख
आमेखिध्वे
आमखितास्थ
आमखिताध्वे
आमखिष्यथ
आमखिष्यध्वे
आमखत
आमख्यध्वम्
आमखत
आमख्यध्वम्
आमखेत
आमख्येध्वम्
आमख्यास्त
आमखिषीध्वम्
आमाखिष्ट / आमखिष्ट
आमखिढ्वम्
आमखिष्यत
आमखिष्यध्वम्
उत्तम  एकवचनम्
आमखामि
आमख्ये
आममख / आममाख
आमेखे
आमखितास्मि
आमखिताहे
आमखिष्यामि
आमखिष्ये
आमखानि
आमख्यै
आमखम्
आमख्ये
आमखेयम्
आमख्येय
आमख्यासम्
आमखिषीय
आमाखिषम् / आमखिषम्
आमखिषि
आमखिष्यम्
आमखिष्ये
उत्तम  द्विवचनम्
आमखावः
आमख्यावहे
आमेखिव
आमेखिवहे
आमखितास्वः
आमखितास्वहे
आमखिष्यावः
आमखिष्यावहे
आमखाव
आमख्यावहै
आमखाव
आमख्यावहि
आमखेव
आमख्येवहि
आमख्यास्व
आमखिषीवहि
आमाखिष्व / आमखिष्व
आमखिष्वहि
आमखिष्याव
आमखिष्यावहि
उत्तम  बहुवचनम्
आमखामः
आमख्यामहे
आमेखिम
आमेखिमहे
आमखितास्मः
आमखितास्महे
आमखिष्यामः
आमखिष्यामहे
आमखाम
आमख्यामहै
आमखाम
आमख्यामहि
आमखेम
आमख्येमहि
आमख्यास्म
आमखिषीमहि
आमाखिष्म / आमखिष्म
आमखिष्महि
आमखिष्याम
आमखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आमखतात् / आमखताद् / आमखतु
आमाखीत् / आमाखीद् / आमखीत् / आमखीद्
आमखिष्यत् / आमखिष्यद्
प्रथमा  द्विवचनम्
आमाखिष्टाम् / आमखिष्टाम्
प्रथमा  बहुवचनम्
आमाखिषुः / आमखिषुः
मध्यम पुरुषः  एकवचनम्
आमखतात् / आमखताद् / आमख
मध्यम पुरुषः  द्विवचनम्
आमाखिष्टम् / आमखिष्टम्
मध्यम पुरुषः  बहुवचनम्
आमाखिष्ट / आमखिष्ट
उत्तम पुरुषः  एकवचनम्
आमाखिषम् / आमखिषम्
उत्तम पुरुषः  द्विवचनम्
आमाखिष्व / आमखिष्व
उत्तम पुरुषः  बहुवचनम्
आमाखिष्म / आमखिष्म