आङ् + ध्राघ् - ध्राघृँ - सामर्थ्ये इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आध्राघते
आध्राघ्यते
आदध्राघे
आदध्राघे
आध्राघिता
आध्राघिता
आध्राघिष्यते
आध्राघिष्यते
आध्राघताम्
आध्राघ्यताम्
आध्राघत
आध्राघ्यत
आध्राघेत
आध्राघ्येत
आध्राघिषीष्ट
आध्राघिषीष्ट
आध्राघिष्ट
आध्राघि
आध्राघिष्यत
आध्राघिष्यत
प्रथम  द्विवचनम्
आध्राघेते
आध्राघ्येते
आदध्राघाते
आदध्राघाते
आध्राघितारौ
आध्राघितारौ
आध्राघिष्येते
आध्राघिष्येते
आध्राघेताम्
आध्राघ्येताम्
आध्राघेताम्
आध्राघ्येताम्
आध्राघेयाताम्
आध्राघ्येयाताम्
आध्राघिषीयास्ताम्
आध्राघिषीयास्ताम्
आध्राघिषाताम्
आध्राघिषाताम्
आध्राघिष्येताम्
आध्राघिष्येताम्
प्रथम  बहुवचनम्
आध्राघन्ते
आध्राघ्यन्ते
आदध्राघिरे
आदध्राघिरे
आध्राघितारः
आध्राघितारः
आध्राघिष्यन्ते
आध्राघिष्यन्ते
आध्राघन्ताम्
आध्राघ्यन्ताम्
आध्राघन्त
आध्राघ्यन्त
आध्राघेरन्
आध्राघ्येरन्
आध्राघिषीरन्
आध्राघिषीरन्
आध्राघिषत
आध्राघिषत
आध्राघिष्यन्त
आध्राघिष्यन्त
मध्यम  एकवचनम्
आध्राघसे
आध्राघ्यसे
आदध्राघिषे
आदध्राघिषे
आध्राघितासे
आध्राघितासे
आध्राघिष्यसे
आध्राघिष्यसे
आध्राघस्व
आध्राघ्यस्व
आध्राघथाः
आध्राघ्यथाः
आध्राघेथाः
आध्राघ्येथाः
आध्राघिषीष्ठाः
आध्राघिषीष्ठाः
आध्राघिष्ठाः
आध्राघिष्ठाः
आध्राघिष्यथाः
आध्राघिष्यथाः
मध्यम  द्विवचनम्
आध्राघेथे
आध्राघ्येथे
आदध्राघाथे
आदध्राघाथे
आध्राघितासाथे
आध्राघितासाथे
आध्राघिष्येथे
आध्राघिष्येथे
आध्राघेथाम्
आध्राघ्येथाम्
आध्राघेथाम्
आध्राघ्येथाम्
आध्राघेयाथाम्
आध्राघ्येयाथाम्
आध्राघिषीयास्थाम्
आध्राघिषीयास्थाम्
आध्राघिषाथाम्
आध्राघिषाथाम्
आध्राघिष्येथाम्
आध्राघिष्येथाम्
मध्यम  बहुवचनम्
आध्राघध्वे
आध्राघ्यध्वे
आदध्राघिध्वे
आदध्राघिध्वे
आध्राघिताध्वे
आध्राघिताध्वे
आध्राघिष्यध्वे
आध्राघिष्यध्वे
आध्राघध्वम्
आध्राघ्यध्वम्
आध्राघध्वम्
आध्राघ्यध्वम्
आध्राघेध्वम्
आध्राघ्येध्वम्
आध्राघिषीध्वम्
आध्राघिषीध्वम्
आध्राघिढ्वम्
आध्राघिढ्वम्
आध्राघिष्यध्वम्
आध्राघिष्यध्वम्
उत्तम  एकवचनम्
आध्राघे
आध्राघ्ये
आदध्राघे
आदध्राघे
आध्राघिताहे
आध्राघिताहे
आध्राघिष्ये
आध्राघिष्ये
आध्राघै
आध्राघ्यै
आध्राघे
आध्राघ्ये
आध्राघेय
आध्राघ्येय
आध्राघिषीय
आध्राघिषीय
आध्राघिषि
आध्राघिषि
आध्राघिष्ये
आध्राघिष्ये
उत्तम  द्विवचनम्
आध्राघावहे
आध्राघ्यावहे
आदध्राघिवहे
आदध्राघिवहे
आध्राघितास्वहे
आध्राघितास्वहे
आध्राघिष्यावहे
आध्राघिष्यावहे
आध्राघावहै
आध्राघ्यावहै
आध्राघावहि
आध्राघ्यावहि
आध्राघेवहि
आध्राघ्येवहि
आध्राघिषीवहि
आध्राघिषीवहि
आध्राघिष्वहि
आध्राघिष्वहि
आध्राघिष्यावहि
आध्राघिष्यावहि
उत्तम  बहुवचनम्
आध्राघामहे
आध्राघ्यामहे
आदध्राघिमहे
आदध्राघिमहे
आध्राघितास्महे
आध्राघितास्महे
आध्राघिष्यामहे
आध्राघिष्यामहे
आध्राघामहै
आध्राघ्यामहै
आध्राघामहि
आध्राघ्यामहि
आध्राघेमहि
आध्राघ्येमहि
आध्राघिषीमहि
आध्राघिषीमहि
आध्राघिष्महि
आध्राघिष्महि
आध्राघिष्यामहि
आध्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्