आङ् + त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आत्रन्दति
आत्रन्द्यते
आतत्रन्द
आतत्रन्दे
आत्रन्दिता
आत्रन्दिता
आत्रन्दिष्यति
आत्रन्दिष्यते
आत्रन्दतात् / आत्रन्दताद् / आत्रन्दतु
आत्रन्द्यताम्
आत्रन्दत् / आत्रन्दद्
आत्रन्द्यत
आत्रन्देत् / आत्रन्देद्
आत्रन्द्येत
आत्रन्द्यात् / आत्रन्द्याद्
आत्रन्दिषीष्ट
आत्रन्दीत् / आत्रन्दीद्
आत्रन्दि
आत्रन्दिष्यत् / आत्रन्दिष्यद्
आत्रन्दिष्यत
प्रथम  द्विवचनम्
आत्रन्दतः
आत्रन्द्येते
आतत्रन्दतुः
आतत्रन्दाते
आत्रन्दितारौ
आत्रन्दितारौ
आत्रन्दिष्यतः
आत्रन्दिष्येते
आत्रन्दताम्
आत्रन्द्येताम्
आत्रन्दताम्
आत्रन्द्येताम्
आत्रन्देताम्
आत्रन्द्येयाताम्
आत्रन्द्यास्ताम्
आत्रन्दिषीयास्ताम्
आत्रन्दिष्टाम्
आत्रन्दिषाताम्
आत्रन्दिष्यताम्
आत्रन्दिष्येताम्
प्रथम  बहुवचनम्
आत्रन्दन्ति
आत्रन्द्यन्ते
आतत्रन्दुः
आतत्रन्दिरे
आत्रन्दितारः
आत्रन्दितारः
आत्रन्दिष्यन्ति
आत्रन्दिष्यन्ते
आत्रन्दन्तु
आत्रन्द्यन्ताम्
आत्रन्दन्
आत्रन्द्यन्त
आत्रन्देयुः
आत्रन्द्येरन्
आत्रन्द्यासुः
आत्रन्दिषीरन्
आत्रन्दिषुः
आत्रन्दिषत
आत्रन्दिष्यन्
आत्रन्दिष्यन्त
मध्यम  एकवचनम्
आत्रन्दसि
आत्रन्द्यसे
आतत्रन्दिथ
आतत्रन्दिषे
आत्रन्दितासि
आत्रन्दितासे
आत्रन्दिष्यसि
आत्रन्दिष्यसे
आत्रन्दतात् / आत्रन्दताद् / आत्रन्द
आत्रन्द्यस्व
आत्रन्दः
आत्रन्द्यथाः
आत्रन्देः
आत्रन्द्येथाः
आत्रन्द्याः
आत्रन्दिषीष्ठाः
आत्रन्दीः
आत्रन्दिष्ठाः
आत्रन्दिष्यः
आत्रन्दिष्यथाः
मध्यम  द्विवचनम्
आत्रन्दथः
आत्रन्द्येथे
आतत्रन्दथुः
आतत्रन्दाथे
आत्रन्दितास्थः
आत्रन्दितासाथे
आत्रन्दिष्यथः
आत्रन्दिष्येथे
आत्रन्दतम्
आत्रन्द्येथाम्
आत्रन्दतम्
आत्रन्द्येथाम्
आत्रन्देतम्
आत्रन्द्येयाथाम्
आत्रन्द्यास्तम्
आत्रन्दिषीयास्थाम्
आत्रन्दिष्टम्
आत्रन्दिषाथाम्
आत्रन्दिष्यतम्
आत्रन्दिष्येथाम्
मध्यम  बहुवचनम्
आत्रन्दथ
आत्रन्द्यध्वे
आतत्रन्द
आतत्रन्दिध्वे
आत्रन्दितास्थ
आत्रन्दिताध्वे
आत्रन्दिष्यथ
आत्रन्दिष्यध्वे
आत्रन्दत
आत्रन्द्यध्वम्
आत्रन्दत
आत्रन्द्यध्वम्
आत्रन्देत
आत्रन्द्येध्वम्
आत्रन्द्यास्त
आत्रन्दिषीध्वम्
आत्रन्दिष्ट
आत्रन्दिढ्वम्
आत्रन्दिष्यत
आत्रन्दिष्यध्वम्
उत्तम  एकवचनम्
आत्रन्दामि
आत्रन्द्ये
आतत्रन्द
आतत्रन्दे
आत्रन्दितास्मि
आत्रन्दिताहे
आत्रन्दिष्यामि
आत्रन्दिष्ये
आत्रन्दानि
आत्रन्द्यै
आत्रन्दम्
आत्रन्द्ये
आत्रन्देयम्
आत्रन्द्येय
आत्रन्द्यासम्
आत्रन्दिषीय
आत्रन्दिषम्
आत्रन्दिषि
आत्रन्दिष्यम्
आत्रन्दिष्ये
उत्तम  द्विवचनम्
आत्रन्दावः
आत्रन्द्यावहे
आतत्रन्दिव
आतत्रन्दिवहे
आत्रन्दितास्वः
आत्रन्दितास्वहे
आत्रन्दिष्यावः
आत्रन्दिष्यावहे
आत्रन्दाव
आत्रन्द्यावहै
आत्रन्दाव
आत्रन्द्यावहि
आत्रन्देव
आत्रन्द्येवहि
आत्रन्द्यास्व
आत्रन्दिषीवहि
आत्रन्दिष्व
आत्रन्दिष्वहि
आत्रन्दिष्याव
आत्रन्दिष्यावहि
उत्तम  बहुवचनम्
आत्रन्दामः
आत्रन्द्यामहे
आतत्रन्दिम
आतत्रन्दिमहे
आत्रन्दितास्मः
आत्रन्दितास्महे
आत्रन्दिष्यामः
आत्रन्दिष्यामहे
आत्रन्दाम
आत्रन्द्यामहै
आत्रन्दाम
आत्रन्द्यामहि
आत्रन्देम
आत्रन्द्येमहि
आत्रन्द्यास्म
आत्रन्दिषीमहि
आत्रन्दिष्म
आत्रन्दिष्महि
आत्रन्दिष्याम
आत्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आत्रन्दतात् / आत्रन्दताद् / आत्रन्दतु
आत्रन्दत् / आत्रन्दद्
आत्रन्देत् / आत्रन्देद्
आत्रन्द्यात् / आत्रन्द्याद्
आत्रन्दीत् / आत्रन्दीद्
आत्रन्दिष्यत् / आत्रन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
आत्रन्दतात् / आत्रन्दताद् / आत्रन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्