आङ् + कङ्क् - ककिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आकङ्कते
आकङ्क्यते
आचकङ्के
आचकङ्के
आकङ्किता
आकङ्किता
आकङ्किष्यते
आकङ्किष्यते
आकङ्कताम्
आकङ्क्यताम्
आकङ्कत
आकङ्क्यत
आकङ्केत
आकङ्क्येत
आकङ्किषीष्ट
आकङ्किषीष्ट
आकङ्किष्ट
आकङ्कि
आकङ्किष्यत
आकङ्किष्यत
प्रथम  द्विवचनम्
आकङ्केते
आकङ्क्येते
आचकङ्काते
आचकङ्काते
आकङ्कितारौ
आकङ्कितारौ
आकङ्किष्येते
आकङ्किष्येते
आकङ्केताम्
आकङ्क्येताम्
आकङ्केताम्
आकङ्क्येताम्
आकङ्केयाताम्
आकङ्क्येयाताम्
आकङ्किषीयास्ताम्
आकङ्किषीयास्ताम्
आकङ्किषाताम्
आकङ्किषाताम्
आकङ्किष्येताम्
आकङ्किष्येताम्
प्रथम  बहुवचनम्
आकङ्कन्ते
आकङ्क्यन्ते
आचकङ्किरे
आचकङ्किरे
आकङ्कितारः
आकङ्कितारः
आकङ्किष्यन्ते
आकङ्किष्यन्ते
आकङ्कन्ताम्
आकङ्क्यन्ताम्
आकङ्कन्त
आकङ्क्यन्त
आकङ्केरन्
आकङ्क्येरन्
आकङ्किषीरन्
आकङ्किषीरन्
आकङ्किषत
आकङ्किषत
आकङ्किष्यन्त
आकङ्किष्यन्त
मध्यम  एकवचनम्
आकङ्कसे
आकङ्क्यसे
आचकङ्किषे
आचकङ्किषे
आकङ्कितासे
आकङ्कितासे
आकङ्किष्यसे
आकङ्किष्यसे
आकङ्कस्व
आकङ्क्यस्व
आकङ्कथाः
आकङ्क्यथाः
आकङ्केथाः
आकङ्क्येथाः
आकङ्किषीष्ठाः
आकङ्किषीष्ठाः
आकङ्किष्ठाः
आकङ्किष्ठाः
आकङ्किष्यथाः
आकङ्किष्यथाः
मध्यम  द्विवचनम्
आकङ्केथे
आकङ्क्येथे
आचकङ्काथे
आचकङ्काथे
आकङ्कितासाथे
आकङ्कितासाथे
आकङ्किष्येथे
आकङ्किष्येथे
आकङ्केथाम्
आकङ्क्येथाम्
आकङ्केथाम्
आकङ्क्येथाम्
आकङ्केयाथाम्
आकङ्क्येयाथाम्
आकङ्किषीयास्थाम्
आकङ्किषीयास्थाम्
आकङ्किषाथाम्
आकङ्किषाथाम्
आकङ्किष्येथाम्
आकङ्किष्येथाम्
मध्यम  बहुवचनम्
आकङ्कध्वे
आकङ्क्यध्वे
आचकङ्किध्वे
आचकङ्किध्वे
आकङ्किताध्वे
आकङ्किताध्वे
आकङ्किष्यध्वे
आकङ्किष्यध्वे
आकङ्कध्वम्
आकङ्क्यध्वम्
आकङ्कध्वम्
आकङ्क्यध्वम्
आकङ्केध्वम्
आकङ्क्येध्वम्
आकङ्किषीध्वम्
आकङ्किषीध्वम्
आकङ्किढ्वम्
आकङ्किढ्वम्
आकङ्किष्यध्वम्
आकङ्किष्यध्वम्
उत्तम  एकवचनम्
आकङ्के
आकङ्क्ये
आचकङ्के
आचकङ्के
आकङ्किताहे
आकङ्किताहे
आकङ्किष्ये
आकङ्किष्ये
आकङ्कै
आकङ्क्यै
आकङ्के
आकङ्क्ये
आकङ्केय
आकङ्क्येय
आकङ्किषीय
आकङ्किषीय
आकङ्किषि
आकङ्किषि
आकङ्किष्ये
आकङ्किष्ये
उत्तम  द्विवचनम्
आकङ्कावहे
आकङ्क्यावहे
आचकङ्किवहे
आचकङ्किवहे
आकङ्कितास्वहे
आकङ्कितास्वहे
आकङ्किष्यावहे
आकङ्किष्यावहे
आकङ्कावहै
आकङ्क्यावहै
आकङ्कावहि
आकङ्क्यावहि
आकङ्केवहि
आकङ्क्येवहि
आकङ्किषीवहि
आकङ्किषीवहि
आकङ्किष्वहि
आकङ्किष्वहि
आकङ्किष्यावहि
आकङ्किष्यावहि
उत्तम  बहुवचनम्
आकङ्कामहे
आकङ्क्यामहे
आचकङ्किमहे
आचकङ्किमहे
आकङ्कितास्महे
आकङ्कितास्महे
आकङ्किष्यामहे
आकङ्किष्यामहे
आकङ्कामहै
आकङ्क्यामहै
आकङ्कामहि
आकङ्क्यामहि
आकङ्केमहि
आकङ्क्येमहि
आकङ्किषीमहि
आकङ्किषीमहि
आकङ्किष्महि
आकङ्किष्महि
आकङ्किष्यामहि
आकङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्