अस् - असँ - गतिदीप्त्यादानेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
असति
आस
असिता
असिष्यति
असतात् / असताद् / असतु
आसत् / आसद्
असेत् / असेद्
अस्यात् / अस्याद्
आसीत् / आसीद्
आसिष्यत् / आसिष्यद्
प्रथम  द्विवचनम्
असतः
आसतुः
असितारौ
असिष्यतः
असताम्
आसताम्
असेताम्
अस्यास्ताम्
आसिष्टाम्
आसिष्यताम्
प्रथम  बहुवचनम्
असन्ति
आसुः
असितारः
असिष्यन्ति
असन्तु
आसन्
असेयुः
अस्यासुः
आसिषुः
आसिष्यन्
मध्यम  एकवचनम्
अससि
आसिथ
असितासि
असिष्यसि
असतात् / असताद् / अस
आसः
असेः
अस्याः
आसीः
आसिष्यः
मध्यम  द्विवचनम्
असथः
आसथुः
असितास्थः
असिष्यथः
असतम्
आसतम्
असेतम्
अस्यास्तम्
आसिष्टम्
आसिष्यतम्
मध्यम  बहुवचनम्
असथ
आस
असितास्थ
असिष्यथ
असत
आसत
असेत
अस्यास्त
आसिष्ट
आसिष्यत
उत्तम  एकवचनम्
असामि
आस
असितास्मि
असिष्यामि
असानि
आसम्
असेयम्
अस्यासम्
आसिषम्
आसिष्यम्
उत्तम  द्विवचनम्
असावः
आसिव
असितास्वः
असिष्यावः
असाव
आसाव
असेव
अस्यास्व
आसिष्व
आसिष्याव
उत्तम  बहुवचनम्
असामः
आसिम
असितास्मः
असिष्यामः
असाम
आसाम
असेम
अस्यास्म
आसिष्म
आसिष्याम
प्रथम पुरुषः  एकवचनम्
असतात् / असताद् / असतु
आसिष्यत् / आसिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
असतात् / असताद् / अस
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्