अस् - असँ गतिदीप्त्यादानेषु भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असति
हिनस्ति
प्रथम पुरुषः  द्विवचनम्
असतः
हिंस्तः
प्रथम पुरुषः  बहुवचनम्
असन्ति
हिंसन्ति
मध्यम पुरुषः  एकवचनम्
अससि
हिनस्सि
मध्यम पुरुषः  द्विवचनम्
असथः
हिंस्थः
मध्यम पुरुषः  बहुवचनम्
असथ
हिंस्थ
उत्तम पुरुषः  एकवचनम्
असामि
हिनस्मि
उत्तम पुरुषः  द्विवचनम्
असावः
हिंस्वः
उत्तम पुरुषः  बहुवचनम्
असामः
हिंस्मः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्