अष् - अषँ - गतिदीप्त्यादानेषु इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
अषते
आषे
अषिता
अषिष्यते
अषताम्
आषत
अषेत
अषिषीष्ट
आषिष्ट
आषिष्यत
प्रथम  द्विवचनम्
अषेते
आषाते
अषितारौ
अषिष्येते
अषेताम्
आषेताम्
अषेयाताम्
अषिषीयास्ताम्
आषिषाताम्
आषिष्येताम्
प्रथम  बहुवचनम्
अषन्ते
आषिरे
अषितारः
अषिष्यन्ते
अषन्ताम्
आषन्त
अषेरन्
अषिषीरन्
आषिषत
आषिष्यन्त
मध्यम  एकवचनम्
अषसे
आषिषे
अषितासे
अषिष्यसे
अषस्व
आषथाः
अषेथाः
अषिषीष्ठाः
आषिष्ठाः
आषिष्यथाः
मध्यम  द्विवचनम्
अषेथे
आषाथे
अषितासाथे
अषिष्येथे
अषेथाम्
आषेथाम्
अषेयाथाम्
अषिषीयास्थाम्
आषिषाथाम्
आषिष्येथाम्
मध्यम  बहुवचनम्
अषध्वे
आषिध्वे
अषिताध्वे
अषिष्यध्वे
अषध्वम्
आषध्वम्
अषेध्वम्
अषिषीध्वम्
आषिढ्वम्
आषिष्यध्वम्
उत्तम  एकवचनम्
अषे
आषे
अषिताहे
अषिष्ये
अषै
आषे
अषेय
अषिषीय
आषिषि
आषिष्ये
उत्तम  द्विवचनम्
अषावहे
आषिवहे
अषितास्वहे
अषिष्यावहे
अषावहै
आषावहि
अषेवहि
अषिषीवहि
आषिष्वहि
आषिष्यावहि
उत्तम  बहुवचनम्
अषामहे
आषिमहे
अषितास्महे
अषिष्यामहे
अषामहै
आषामहि
अषेमहि
अषिषीमहि
आषिष्महि
आषिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्