अष् - अषँ गतिदीप्त्यादानेषु इत्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अषताम्
प्रथम पुरुषः  द्विवचनम्
अषेताम्
प्रथम पुरुषः  बहुवचनम्
अषन्ताम्
मध्यम पुरुषः  एकवचनम्
अषस्व
मध्यम पुरुषः  द्विवचनम्
अषेथाम्
मध्यम पुरुषः  बहुवचनम्
अषध्वम्
उत्तम पुरुषः  एकवचनम्
अषै
उत्तम पुरुषः  द्विवचनम्
अषावहै
उत्तम पुरुषः  बहुवचनम्
अषामहै
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्