अश् - अशँ - भोजने क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अश्नाति
अश्यते
आश
आशे
अशिता
अशिता
अशिष्यति
अशिष्यते
अश्नीतात् / अश्नीताद् / अश्नातु
अश्यताम्
आश्नात् / आश्नाद्
आश्यत
अश्नीयात् / अश्नीयाद्
अश्येत
अश्यात् / अश्याद्
अशिषीष्ट
आशीत् / आशीद्
आशि
आशिष्यत् / आशिष्यद्
आशिष्यत
प्रथम  द्विवचनम्
अश्नीतः
अश्येते
आशतुः
आशाते
अशितारौ
अशितारौ
अशिष्यतः
अशिष्येते
अश्नीताम्
अश्येताम्
आश्नीताम्
आश्येताम्
अश्नीयाताम्
अश्येयाताम्
अश्यास्ताम्
अशिषीयास्ताम्
आशिष्टाम्
आशिषाताम्
आशिष्यताम्
आशिष्येताम्
प्रथम  बहुवचनम्
अश्नन्ति
अश्यन्ते
आशुः
आशिरे
अशितारः
अशितारः
अशिष्यन्ति
अशिष्यन्ते
अश्नन्तु
अश्यन्ताम्
आश्नन्
आश्यन्त
अश्नीयुः
अश्येरन्
अश्यासुः
अशिषीरन्
आशिषुः
आशिषत
आशिष्यन्
आशिष्यन्त
मध्यम  एकवचनम्
अश्नासि
अश्यसे
आशिथ
आशिषे
अशितासि
अशितासे
अशिष्यसि
अशिष्यसे
अश्नीतात् / अश्नीताद् / अशान
अश्यस्व
आश्नाः
आश्यथाः
अश्नीयाः
अश्येथाः
अश्याः
अशिषीष्ठाः
आशीः
आशिष्ठाः
आशिष्यः
आशिष्यथाः
मध्यम  द्विवचनम्
अश्नीथः
अश्येथे
आशथुः
आशाथे
अशितास्थः
अशितासाथे
अशिष्यथः
अशिष्येथे
अश्नीतम्
अश्येथाम्
आश्नीतम्
आश्येथाम्
अश्नीयातम्
अश्येयाथाम्
अश्यास्तम्
अशिषीयास्थाम्
आशिष्टम्
आशिषाथाम्
आशिष्यतम्
आशिष्येथाम्
मध्यम  बहुवचनम्
अश्नीथ
अश्यध्वे
आश
आशिध्वे
अशितास्थ
अशिताध्वे
अशिष्यथ
अशिष्यध्वे
अश्नीत
अश्यध्वम्
आश्नीत
आश्यध्वम्
अश्नीयात
अश्येध्वम्
अश्यास्त
अशिषीध्वम्
आशिष्ट
आशिढ्वम्
आशिष्यत
आशिष्यध्वम्
उत्तम  एकवचनम्
अश्नामि
अश्ये
आश
आशे
अशितास्मि
अशिताहे
अशिष्यामि
अशिष्ये
अश्नानि
अश्यै
आश्नाम्
आश्ये
अश्नीयाम्
अश्येय
अश्यासम्
अशिषीय
आशिषम्
आशिषि
आशिष्यम्
आशिष्ये
उत्तम  द्विवचनम्
अश्नीवः
अश्यावहे
आशिव
आशिवहे
अशितास्वः
अशितास्वहे
अशिष्यावः
अशिष्यावहे
अश्नाव
अश्यावहै
आश्नीव
आश्यावहि
अश्नीयाव
अश्येवहि
अश्यास्व
अशिषीवहि
आशिष्व
आशिष्वहि
आशिष्याव
आशिष्यावहि
उत्तम  बहुवचनम्
अश्नीमः
अश्यामहे
आशिम
आशिमहे
अशितास्मः
अशितास्महे
अशिष्यामः
अशिष्यामहे
अश्नाम
अश्यामहै
आश्नीम
आश्यामहि
अश्नीयाम
अश्येमहि
अश्यास्म
अशिषीमहि
आशिष्म
आशिष्महि
आशिष्याम
आशिष्यामहि
प्रथम पुरुषः  एकवचनम्
अश्नीतात् / अश्नीताद् / अश्नातु
आश्नात् / आश्नाद्
अश्नीयात् / अश्नीयाद्
आशिष्यत् / आशिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अश्नीतात् / अश्नीताद् / अशान
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्