अव + ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवह्रादते
अवह्राद्यते
अवजह्रादे
अवजह्रादे
अवह्रादिता
अवह्रादिता
अवह्रादिष्यते
अवह्रादिष्यते
अवह्रादताम्
अवह्राद्यताम्
अवाह्रादत
अवाह्राद्यत
अवह्रादेत
अवह्राद्येत
अवह्रादिषीष्ट
अवह्रादिषीष्ट
अवाह्रादिष्ट
अवाह्रादि
अवाह्रादिष्यत
अवाह्रादिष्यत
प्रथम  द्विवचनम्
अवह्रादेते
अवह्राद्येते
अवजह्रादाते
अवजह्रादाते
अवह्रादितारौ
अवह्रादितारौ
अवह्रादिष्येते
अवह्रादिष्येते
अवह्रादेताम्
अवह्राद्येताम्
अवाह्रादेताम्
अवाह्राद्येताम्
अवह्रादेयाताम्
अवह्राद्येयाताम्
अवह्रादिषीयास्ताम्
अवह्रादिषीयास्ताम्
अवाह्रादिषाताम्
अवाह्रादिषाताम्
अवाह्रादिष्येताम्
अवाह्रादिष्येताम्
प्रथम  बहुवचनम्
अवह्रादन्ते
अवह्राद्यन्ते
अवजह्रादिरे
अवजह्रादिरे
अवह्रादितारः
अवह्रादितारः
अवह्रादिष्यन्ते
अवह्रादिष्यन्ते
अवह्रादन्ताम्
अवह्राद्यन्ताम्
अवाह्रादन्त
अवाह्राद्यन्त
अवह्रादेरन्
अवह्राद्येरन्
अवह्रादिषीरन्
अवह्रादिषीरन्
अवाह्रादिषत
अवाह्रादिषत
अवाह्रादिष्यन्त
अवाह्रादिष्यन्त
मध्यम  एकवचनम्
अवह्रादसे
अवह्राद्यसे
अवजह्रादिषे
अवजह्रादिषे
अवह्रादितासे
अवह्रादितासे
अवह्रादिष्यसे
अवह्रादिष्यसे
अवह्रादस्व
अवह्राद्यस्व
अवाह्रादथाः
अवाह्राद्यथाः
अवह्रादेथाः
अवह्राद्येथाः
अवह्रादिषीष्ठाः
अवह्रादिषीष्ठाः
अवाह्रादिष्ठाः
अवाह्रादिष्ठाः
अवाह्रादिष्यथाः
अवाह्रादिष्यथाः
मध्यम  द्विवचनम्
अवह्रादेथे
अवह्राद्येथे
अवजह्रादाथे
अवजह्रादाथे
अवह्रादितासाथे
अवह्रादितासाथे
अवह्रादिष्येथे
अवह्रादिष्येथे
अवह्रादेथाम्
अवह्राद्येथाम्
अवाह्रादेथाम्
अवाह्राद्येथाम्
अवह्रादेयाथाम्
अवह्राद्येयाथाम्
अवह्रादिषीयास्थाम्
अवह्रादिषीयास्थाम्
अवाह्रादिषाथाम्
अवाह्रादिषाथाम्
अवाह्रादिष्येथाम्
अवाह्रादिष्येथाम्
मध्यम  बहुवचनम्
अवह्रादध्वे
अवह्राद्यध्वे
अवजह्रादिध्वे
अवजह्रादिध्वे
अवह्रादिताध्वे
अवह्रादिताध्वे
अवह्रादिष्यध्वे
अवह्रादिष्यध्वे
अवह्रादध्वम्
अवह्राद्यध्वम्
अवाह्रादध्वम्
अवाह्राद्यध्वम्
अवह्रादेध्वम्
अवह्राद्येध्वम्
अवह्रादिषीध्वम्
अवह्रादिषीध्वम्
अवाह्रादिढ्वम्
अवाह्रादिढ्वम्
अवाह्रादिष्यध्वम्
अवाह्रादिष्यध्वम्
उत्तम  एकवचनम्
अवह्रादे
अवह्राद्ये
अवजह्रादे
अवजह्रादे
अवह्रादिताहे
अवह्रादिताहे
अवह्रादिष्ये
अवह्रादिष्ये
अवह्रादै
अवह्राद्यै
अवाह्रादे
अवाह्राद्ये
अवह्रादेय
अवह्राद्येय
अवह्रादिषीय
अवह्रादिषीय
अवाह्रादिषि
अवाह्रादिषि
अवाह्रादिष्ये
अवाह्रादिष्ये
उत्तम  द्विवचनम्
अवह्रादावहे
अवह्राद्यावहे
अवजह्रादिवहे
अवजह्रादिवहे
अवह्रादितास्वहे
अवह्रादितास्वहे
अवह्रादिष्यावहे
अवह्रादिष्यावहे
अवह्रादावहै
अवह्राद्यावहै
अवाह्रादावहि
अवाह्राद्यावहि
अवह्रादेवहि
अवह्राद्येवहि
अवह्रादिषीवहि
अवह्रादिषीवहि
अवाह्रादिष्वहि
अवाह्रादिष्वहि
अवाह्रादिष्यावहि
अवाह्रादिष्यावहि
उत्तम  बहुवचनम्
अवह्रादामहे
अवह्राद्यामहे
अवजह्रादिमहे
अवजह्रादिमहे
अवह्रादितास्महे
अवह्रादितास्महे
अवह्रादिष्यामहे
अवह्रादिष्यामहे
अवह्रादामहै
अवह्राद्यामहै
अवाह्रादामहि
अवाह्राद्यामहि
अवह्रादेमहि
अवह्राद्येमहि
अवह्रादिषीमहि
अवह्रादिषीमहि
अवाह्रादिष्महि
अवाह्रादिष्महि
अवाह्रादिष्यामहि
अवाह्रादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवाह्रादिष्येताम्
अवाह्रादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवाह्रादिष्येथाम्
अवाह्रादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाह्रादिष्यध्वम्
अवाह्रादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्