अव + श्वङ्क् - श्वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवश्वङ्कते
अवश्वङ्क्यते
अवशश्वङ्के
अवशश्वङ्के
अवश्वङ्किता
अवश्वङ्किता
अवश्वङ्किष्यते
अवश्वङ्किष्यते
अवश्वङ्कताम्
अवश्वङ्क्यताम्
अवाश्वङ्कत
अवाश्वङ्क्यत
अवश्वङ्केत
अवश्वङ्क्येत
अवश्वङ्किषीष्ट
अवश्वङ्किषीष्ट
अवाश्वङ्किष्ट
अवाश्वङ्कि
अवाश्वङ्किष्यत
अवाश्वङ्किष्यत
प्रथम  द्विवचनम्
अवश्वङ्केते
अवश्वङ्क्येते
अवशश्वङ्काते
अवशश्वङ्काते
अवश्वङ्कितारौ
अवश्वङ्कितारौ
अवश्वङ्किष्येते
अवश्वङ्किष्येते
अवश्वङ्केताम्
अवश्वङ्क्येताम्
अवाश्वङ्केताम्
अवाश्वङ्क्येताम्
अवश्वङ्केयाताम्
अवश्वङ्क्येयाताम्
अवश्वङ्किषीयास्ताम्
अवश्वङ्किषीयास्ताम्
अवाश्वङ्किषाताम्
अवाश्वङ्किषाताम्
अवाश्वङ्किष्येताम्
अवाश्वङ्किष्येताम्
प्रथम  बहुवचनम्
अवश्वङ्कन्ते
अवश्वङ्क्यन्ते
अवशश्वङ्किरे
अवशश्वङ्किरे
अवश्वङ्कितारः
अवश्वङ्कितारः
अवश्वङ्किष्यन्ते
अवश्वङ्किष्यन्ते
अवश्वङ्कन्ताम्
अवश्वङ्क्यन्ताम्
अवाश्वङ्कन्त
अवाश्वङ्क्यन्त
अवश्वङ्केरन्
अवश्वङ्क्येरन्
अवश्वङ्किषीरन्
अवश्वङ्किषीरन्
अवाश्वङ्किषत
अवाश्वङ्किषत
अवाश्वङ्किष्यन्त
अवाश्वङ्किष्यन्त
मध्यम  एकवचनम्
अवश्वङ्कसे
अवश्वङ्क्यसे
अवशश्वङ्किषे
अवशश्वङ्किषे
अवश्वङ्कितासे
अवश्वङ्कितासे
अवश्वङ्किष्यसे
अवश्वङ्किष्यसे
अवश्वङ्कस्व
अवश्वङ्क्यस्व
अवाश्वङ्कथाः
अवाश्वङ्क्यथाः
अवश्वङ्केथाः
अवश्वङ्क्येथाः
अवश्वङ्किषीष्ठाः
अवश्वङ्किषीष्ठाः
अवाश्वङ्किष्ठाः
अवाश्वङ्किष्ठाः
अवाश्वङ्किष्यथाः
अवाश्वङ्किष्यथाः
मध्यम  द्विवचनम्
अवश्वङ्केथे
अवश्वङ्क्येथे
अवशश्वङ्काथे
अवशश्वङ्काथे
अवश्वङ्कितासाथे
अवश्वङ्कितासाथे
अवश्वङ्किष्येथे
अवश्वङ्किष्येथे
अवश्वङ्केथाम्
अवश्वङ्क्येथाम्
अवाश्वङ्केथाम्
अवाश्वङ्क्येथाम्
अवश्वङ्केयाथाम्
अवश्वङ्क्येयाथाम्
अवश्वङ्किषीयास्थाम्
अवश्वङ्किषीयास्थाम्
अवाश्वङ्किषाथाम्
अवाश्वङ्किषाथाम्
अवाश्वङ्किष्येथाम्
अवाश्वङ्किष्येथाम्
मध्यम  बहुवचनम्
अवश्वङ्कध्वे
अवश्वङ्क्यध्वे
अवशश्वङ्किध्वे
अवशश्वङ्किध्वे
अवश्वङ्किताध्वे
अवश्वङ्किताध्वे
अवश्वङ्किष्यध्वे
अवश्वङ्किष्यध्वे
अवश्वङ्कध्वम्
अवश्वङ्क्यध्वम्
अवाश्वङ्कध्वम्
अवाश्वङ्क्यध्वम्
अवश्वङ्केध्वम्
अवश्वङ्क्येध्वम्
अवश्वङ्किषीध्वम्
अवश्वङ्किषीध्वम्
अवाश्वङ्किढ्वम्
अवाश्वङ्किढ्वम्
अवाश्वङ्किष्यध्वम्
अवाश्वङ्किष्यध्वम्
उत्तम  एकवचनम्
अवश्वङ्के
अवश्वङ्क्ये
अवशश्वङ्के
अवशश्वङ्के
अवश्वङ्किताहे
अवश्वङ्किताहे
अवश्वङ्किष्ये
अवश्वङ्किष्ये
अवश्वङ्कै
अवश्वङ्क्यै
अवाश्वङ्के
अवाश्वङ्क्ये
अवश्वङ्केय
अवश्वङ्क्येय
अवश्वङ्किषीय
अवश्वङ्किषीय
अवाश्वङ्किषि
अवाश्वङ्किषि
अवाश्वङ्किष्ये
अवाश्वङ्किष्ये
उत्तम  द्विवचनम्
अवश्वङ्कावहे
अवश्वङ्क्यावहे
अवशश्वङ्किवहे
अवशश्वङ्किवहे
अवश्वङ्कितास्वहे
अवश्वङ्कितास्वहे
अवश्वङ्किष्यावहे
अवश्वङ्किष्यावहे
अवश्वङ्कावहै
अवश्वङ्क्यावहै
अवाश्वङ्कावहि
अवाश्वङ्क्यावहि
अवश्वङ्केवहि
अवश्वङ्क्येवहि
अवश्वङ्किषीवहि
अवश्वङ्किषीवहि
अवाश्वङ्किष्वहि
अवाश्वङ्किष्वहि
अवाश्वङ्किष्यावहि
अवाश्वङ्किष्यावहि
उत्तम  बहुवचनम्
अवश्वङ्कामहे
अवश्वङ्क्यामहे
अवशश्वङ्किमहे
अवशश्वङ्किमहे
अवश्वङ्कितास्महे
अवश्वङ्कितास्महे
अवश्वङ्किष्यामहे
अवश्वङ्किष्यामहे
अवश्वङ्कामहै
अवश्वङ्क्यामहै
अवाश्वङ्कामहि
अवाश्वङ्क्यामहि
अवश्वङ्केमहि
अवश्वङ्क्येमहि
अवश्वङ्किषीमहि
अवश्वङ्किषीमहि
अवाश्वङ्किष्महि
अवाश्वङ्किष्महि
अवाश्वङ्किष्यामहि
अवाश्वङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवाश्वङ्किष्येताम्
अवाश्वङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवाश्वङ्किष्येथाम्
अवाश्वङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाश्वङ्किष्यध्वम्
अवाश्वङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अवाश्वङ्किष्यावहि
अवाश्वङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवाश्वङ्किष्यामहि
अवाश्वङ्किष्यामहि