अव + वर्च् - वर्चँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अववर्चते
अववर्च्यते
अवववर्चे
अवववर्चे
अववर्चिता
अववर्चिता
अववर्चिष्यते
अववर्चिष्यते
अववर्चताम्
अववर्च्यताम्
अवावर्चत
अवावर्च्यत
अववर्चेत
अववर्च्येत
अववर्चिषीष्ट
अववर्चिषीष्ट
अवावर्चिष्ट
अवावर्चि
अवावर्चिष्यत
अवावर्चिष्यत
प्रथम  द्विवचनम्
अववर्चेते
अववर्च्येते
अवववर्चाते
अवववर्चाते
अववर्चितारौ
अववर्चितारौ
अववर्चिष्येते
अववर्चिष्येते
अववर्चेताम्
अववर्च्येताम्
अवावर्चेताम्
अवावर्च्येताम्
अववर्चेयाताम्
अववर्च्येयाताम्
अववर्चिषीयास्ताम्
अववर्चिषीयास्ताम्
अवावर्चिषाताम्
अवावर्चिषाताम्
अवावर्चिष्येताम्
अवावर्चिष्येताम्
प्रथम  बहुवचनम्
अववर्चन्ते
अववर्च्यन्ते
अवववर्चिरे
अवववर्चिरे
अववर्चितारः
अववर्चितारः
अववर्चिष्यन्ते
अववर्चिष्यन्ते
अववर्चन्ताम्
अववर्च्यन्ताम्
अवावर्चन्त
अवावर्च्यन्त
अववर्चेरन्
अववर्च्येरन्
अववर्चिषीरन्
अववर्चिषीरन्
अवावर्चिषत
अवावर्चिषत
अवावर्चिष्यन्त
अवावर्चिष्यन्त
मध्यम  एकवचनम्
अववर्चसे
अववर्च्यसे
अवववर्चिषे
अवववर्चिषे
अववर्चितासे
अववर्चितासे
अववर्चिष्यसे
अववर्चिष्यसे
अववर्चस्व
अववर्च्यस्व
अवावर्चथाः
अवावर्च्यथाः
अववर्चेथाः
अववर्च्येथाः
अववर्चिषीष्ठाः
अववर्चिषीष्ठाः
अवावर्चिष्ठाः
अवावर्चिष्ठाः
अवावर्चिष्यथाः
अवावर्चिष्यथाः
मध्यम  द्विवचनम्
अववर्चेथे
अववर्च्येथे
अवववर्चाथे
अवववर्चाथे
अववर्चितासाथे
अववर्चितासाथे
अववर्चिष्येथे
अववर्चिष्येथे
अववर्चेथाम्
अववर्च्येथाम्
अवावर्चेथाम्
अवावर्च्येथाम्
अववर्चेयाथाम्
अववर्च्येयाथाम्
अववर्चिषीयास्थाम्
अववर्चिषीयास्थाम्
अवावर्चिषाथाम्
अवावर्चिषाथाम्
अवावर्चिष्येथाम्
अवावर्चिष्येथाम्
मध्यम  बहुवचनम्
अववर्चध्वे
अववर्च्यध्वे
अवववर्चिध्वे
अवववर्चिध्वे
अववर्चिताध्वे
अववर्चिताध्वे
अववर्चिष्यध्वे
अववर्चिष्यध्वे
अववर्चध्वम्
अववर्च्यध्वम्
अवावर्चध्वम्
अवावर्च्यध्वम्
अववर्चेध्वम्
अववर्च्येध्वम्
अववर्चिषीध्वम्
अववर्चिषीध्वम्
अवावर्चिढ्वम्
अवावर्चिढ्वम्
अवावर्चिष्यध्वम्
अवावर्चिष्यध्वम्
उत्तम  एकवचनम्
अववर्चे
अववर्च्ये
अवववर्चे
अवववर्चे
अववर्चिताहे
अववर्चिताहे
अववर्चिष्ये
अववर्चिष्ये
अववर्चै
अववर्च्यै
अवावर्चे
अवावर्च्ये
अववर्चेय
अववर्च्येय
अववर्चिषीय
अववर्चिषीय
अवावर्चिषि
अवावर्चिषि
अवावर्चिष्ये
अवावर्चिष्ये
उत्तम  द्विवचनम्
अववर्चावहे
अववर्च्यावहे
अवववर्चिवहे
अवववर्चिवहे
अववर्चितास्वहे
अववर्चितास्वहे
अववर्चिष्यावहे
अववर्चिष्यावहे
अववर्चावहै
अववर्च्यावहै
अवावर्चावहि
अवावर्च्यावहि
अववर्चेवहि
अववर्च्येवहि
अववर्चिषीवहि
अववर्चिषीवहि
अवावर्चिष्वहि
अवावर्चिष्वहि
अवावर्चिष्यावहि
अवावर्चिष्यावहि
उत्तम  बहुवचनम्
अववर्चामहे
अववर्च्यामहे
अवववर्चिमहे
अवववर्चिमहे
अववर्चितास्महे
अववर्चितास्महे
अववर्चिष्यामहे
अववर्चिष्यामहे
अववर्चामहै
अववर्च्यामहै
अवावर्चामहि
अवावर्च्यामहि
अववर्चेमहि
अववर्च्येमहि
अववर्चिषीमहि
अववर्चिषीमहि
अवावर्चिष्महि
अवावर्चिष्महि
अवावर्चिष्यामहि
अवावर्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवावर्चिष्येताम्
अवावर्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवावर्चिष्येथाम्
अवावर्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवावर्चिष्यध्वम्
अवावर्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्