अव + मुञ्च् - मुचिँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवमुञ्चते
अवमुञ्च्यते
अवमुमुञ्चे
अवमुमुञ्चे
अवमुञ्चिता
अवमुञ्चिता
अवमुञ्चिष्यते
अवमुञ्चिष्यते
अवमुञ्चताम्
अवमुञ्च्यताम्
अवामुञ्चत
अवामुञ्च्यत
अवमुञ्चेत
अवमुञ्च्येत
अवमुञ्चिषीष्ट
अवमुञ्चिषीष्ट
अवामुञ्चिष्ट
अवामुञ्चि
अवामुञ्चिष्यत
अवामुञ्चिष्यत
प्रथम  द्विवचनम्
अवमुञ्चेते
अवमुञ्च्येते
अवमुमुञ्चाते
अवमुमुञ्चाते
अवमुञ्चितारौ
अवमुञ्चितारौ
अवमुञ्चिष्येते
अवमुञ्चिष्येते
अवमुञ्चेताम्
अवमुञ्च्येताम्
अवामुञ्चेताम्
अवामुञ्च्येताम्
अवमुञ्चेयाताम्
अवमुञ्च्येयाताम्
अवमुञ्चिषीयास्ताम्
अवमुञ्चिषीयास्ताम्
अवामुञ्चिषाताम्
अवामुञ्चिषाताम्
अवामुञ्चिष्येताम्
अवामुञ्चिष्येताम्
प्रथम  बहुवचनम्
अवमुञ्चन्ते
अवमुञ्च्यन्ते
अवमुमुञ्चिरे
अवमुमुञ्चिरे
अवमुञ्चितारः
अवमुञ्चितारः
अवमुञ्चिष्यन्ते
अवमुञ्चिष्यन्ते
अवमुञ्चन्ताम्
अवमुञ्च्यन्ताम्
अवामुञ्चन्त
अवामुञ्च्यन्त
अवमुञ्चेरन्
अवमुञ्च्येरन्
अवमुञ्चिषीरन्
अवमुञ्चिषीरन्
अवामुञ्चिषत
अवामुञ्चिषत
अवामुञ्चिष्यन्त
अवामुञ्चिष्यन्त
मध्यम  एकवचनम्
अवमुञ्चसे
अवमुञ्च्यसे
अवमुमुञ्चिषे
अवमुमुञ्चिषे
अवमुञ्चितासे
अवमुञ्चितासे
अवमुञ्चिष्यसे
अवमुञ्चिष्यसे
अवमुञ्चस्व
अवमुञ्च्यस्व
अवामुञ्चथाः
अवामुञ्च्यथाः
अवमुञ्चेथाः
अवमुञ्च्येथाः
अवमुञ्चिषीष्ठाः
अवमुञ्चिषीष्ठाः
अवामुञ्चिष्ठाः
अवामुञ्चिष्ठाः
अवामुञ्चिष्यथाः
अवामुञ्चिष्यथाः
मध्यम  द्विवचनम्
अवमुञ्चेथे
अवमुञ्च्येथे
अवमुमुञ्चाथे
अवमुमुञ्चाथे
अवमुञ्चितासाथे
अवमुञ्चितासाथे
अवमुञ्चिष्येथे
अवमुञ्चिष्येथे
अवमुञ्चेथाम्
अवमुञ्च्येथाम्
अवामुञ्चेथाम्
अवामुञ्च्येथाम्
अवमुञ्चेयाथाम्
अवमुञ्च्येयाथाम्
अवमुञ्चिषीयास्थाम्
अवमुञ्चिषीयास्थाम्
अवामुञ्चिषाथाम्
अवामुञ्चिषाथाम्
अवामुञ्चिष्येथाम्
अवामुञ्चिष्येथाम्
मध्यम  बहुवचनम्
अवमुञ्चध्वे
अवमुञ्च्यध्वे
अवमुमुञ्चिध्वे
अवमुमुञ्चिध्वे
अवमुञ्चिताध्वे
अवमुञ्चिताध्वे
अवमुञ्चिष्यध्वे
अवमुञ्चिष्यध्वे
अवमुञ्चध्वम्
अवमुञ्च्यध्वम्
अवामुञ्चध्वम्
अवामुञ्च्यध्वम्
अवमुञ्चेध्वम्
अवमुञ्च्येध्वम्
अवमुञ्चिषीध्वम्
अवमुञ्चिषीध्वम्
अवामुञ्चिढ्वम्
अवामुञ्चिढ्वम्
अवामुञ्चिष्यध्वम्
अवामुञ्चिष्यध्वम्
उत्तम  एकवचनम्
अवमुञ्चे
अवमुञ्च्ये
अवमुमुञ्चे
अवमुमुञ्चे
अवमुञ्चिताहे
अवमुञ्चिताहे
अवमुञ्चिष्ये
अवमुञ्चिष्ये
अवमुञ्चै
अवमुञ्च्यै
अवामुञ्चे
अवामुञ्च्ये
अवमुञ्चेय
अवमुञ्च्येय
अवमुञ्चिषीय
अवमुञ्चिषीय
अवामुञ्चिषि
अवामुञ्चिषि
अवामुञ्चिष्ये
अवामुञ्चिष्ये
उत्तम  द्विवचनम्
अवमुञ्चावहे
अवमुञ्च्यावहे
अवमुमुञ्चिवहे
अवमुमुञ्चिवहे
अवमुञ्चितास्वहे
अवमुञ्चितास्वहे
अवमुञ्चिष्यावहे
अवमुञ्चिष्यावहे
अवमुञ्चावहै
अवमुञ्च्यावहै
अवामुञ्चावहि
अवामुञ्च्यावहि
अवमुञ्चेवहि
अवमुञ्च्येवहि
अवमुञ्चिषीवहि
अवमुञ्चिषीवहि
अवामुञ्चिष्वहि
अवामुञ्चिष्वहि
अवामुञ्चिष्यावहि
अवामुञ्चिष्यावहि
उत्तम  बहुवचनम्
अवमुञ्चामहे
अवमुञ्च्यामहे
अवमुमुञ्चिमहे
अवमुमुञ्चिमहे
अवमुञ्चितास्महे
अवमुञ्चितास्महे
अवमुञ्चिष्यामहे
अवमुञ्चिष्यामहे
अवमुञ्चामहै
अवमुञ्च्यामहै
अवामुञ्चामहि
अवामुञ्च्यामहि
अवमुञ्चेमहि
अवमुञ्च्येमहि
अवमुञ्चिषीमहि
अवमुञ्चिषीमहि
अवामुञ्चिष्महि
अवामुञ्चिष्महि
अवामुञ्चिष्यामहि
अवामुञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवामुञ्चिष्येताम्
अवामुञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवामुञ्चिष्येथाम्
अवामुञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवामुञ्चिष्यध्वम्
अवामुञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्