अव + तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवतीकते
अवतीक्यते
अवतितीके
अवतितीके
अवतीकिता
अवतीकिता
अवतीकिष्यते
अवतीकिष्यते
अवतीकताम्
अवतीक्यताम्
अवातीकत
अवातीक्यत
अवतीकेत
अवतीक्येत
अवतीकिषीष्ट
अवतीकिषीष्ट
अवातीकिष्ट
अवातीकि
अवातीकिष्यत
अवातीकिष्यत
प्रथम  द्विवचनम्
अवतीकेते
अवतीक्येते
अवतितीकाते
अवतितीकाते
अवतीकितारौ
अवतीकितारौ
अवतीकिष्येते
अवतीकिष्येते
अवतीकेताम्
अवतीक्येताम्
अवातीकेताम्
अवातीक्येताम्
अवतीकेयाताम्
अवतीक्येयाताम्
अवतीकिषीयास्ताम्
अवतीकिषीयास्ताम्
अवातीकिषाताम्
अवातीकिषाताम्
अवातीकिष्येताम्
अवातीकिष्येताम्
प्रथम  बहुवचनम्
अवतीकन्ते
अवतीक्यन्ते
अवतितीकिरे
अवतितीकिरे
अवतीकितारः
अवतीकितारः
अवतीकिष्यन्ते
अवतीकिष्यन्ते
अवतीकन्ताम्
अवतीक्यन्ताम्
अवातीकन्त
अवातीक्यन्त
अवतीकेरन्
अवतीक्येरन्
अवतीकिषीरन्
अवतीकिषीरन्
अवातीकिषत
अवातीकिषत
अवातीकिष्यन्त
अवातीकिष्यन्त
मध्यम  एकवचनम्
अवतीकसे
अवतीक्यसे
अवतितीकिषे
अवतितीकिषे
अवतीकितासे
अवतीकितासे
अवतीकिष्यसे
अवतीकिष्यसे
अवतीकस्व
अवतीक्यस्व
अवातीकथाः
अवातीक्यथाः
अवतीकेथाः
अवतीक्येथाः
अवतीकिषीष्ठाः
अवतीकिषीष्ठाः
अवातीकिष्ठाः
अवातीकिष्ठाः
अवातीकिष्यथाः
अवातीकिष्यथाः
मध्यम  द्विवचनम्
अवतीकेथे
अवतीक्येथे
अवतितीकाथे
अवतितीकाथे
अवतीकितासाथे
अवतीकितासाथे
अवतीकिष्येथे
अवतीकिष्येथे
अवतीकेथाम्
अवतीक्येथाम्
अवातीकेथाम्
अवातीक्येथाम्
अवतीकेयाथाम्
अवतीक्येयाथाम्
अवतीकिषीयास्थाम्
अवतीकिषीयास्थाम्
अवातीकिषाथाम्
अवातीकिषाथाम्
अवातीकिष्येथाम्
अवातीकिष्येथाम्
मध्यम  बहुवचनम्
अवतीकध्वे
अवतीक्यध्वे
अवतितीकिध्वे
अवतितीकिध्वे
अवतीकिताध्वे
अवतीकिताध्वे
अवतीकिष्यध्वे
अवतीकिष्यध्वे
अवतीकध्वम्
अवतीक्यध्वम्
अवातीकध्वम्
अवातीक्यध्वम्
अवतीकेध्वम्
अवतीक्येध्वम्
अवतीकिषीध्वम्
अवतीकिषीध्वम्
अवातीकिढ्वम्
अवातीकिढ्वम्
अवातीकिष्यध्वम्
अवातीकिष्यध्वम्
उत्तम  एकवचनम्
अवतीके
अवतीक्ये
अवतितीके
अवतितीके
अवतीकिताहे
अवतीकिताहे
अवतीकिष्ये
अवतीकिष्ये
अवतीकै
अवतीक्यै
अवातीके
अवातीक्ये
अवतीकेय
अवतीक्येय
अवतीकिषीय
अवतीकिषीय
अवातीकिषि
अवातीकिषि
अवातीकिष्ये
अवातीकिष्ये
उत्तम  द्विवचनम्
अवतीकावहे
अवतीक्यावहे
अवतितीकिवहे
अवतितीकिवहे
अवतीकितास्वहे
अवतीकितास्वहे
अवतीकिष्यावहे
अवतीकिष्यावहे
अवतीकावहै
अवतीक्यावहै
अवातीकावहि
अवातीक्यावहि
अवतीकेवहि
अवतीक्येवहि
अवतीकिषीवहि
अवतीकिषीवहि
अवातीकिष्वहि
अवातीकिष्वहि
अवातीकिष्यावहि
अवातीकिष्यावहि
उत्तम  बहुवचनम्
अवतीकामहे
अवतीक्यामहे
अवतितीकिमहे
अवतितीकिमहे
अवतीकितास्महे
अवतीकितास्महे
अवतीकिष्यामहे
अवतीकिष्यामहे
अवतीकामहै
अवतीक्यामहै
अवातीकामहि
अवातीक्यामहि
अवतीकेमहि
अवतीक्येमहि
अवतीकिषीमहि
अवतीकिषीमहि
अवातीकिष्महि
अवातीकिष्महि
अवातीकिष्यामहि
अवातीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवातीकिष्येताम्
अवातीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवातीकिष्येथाम्
अवातीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवातीकिष्यध्वम्
अवातीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्