अव + ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवज्योतति
अवज्युत्यते
अवजुज्योत
अवजुज्युते
अवज्योतिता
अवज्योतिता
अवज्योतिष्यति
अवज्योतिष्यते
अवज्योततात् / अवज्योतताद् / अवज्योततु
अवज्युत्यताम्
अवाज्योतत् / अवाज्योतद्
अवाज्युत्यत
अवज्योतेत् / अवज्योतेद्
अवज्युत्येत
अवज्युत्यात् / अवज्युत्याद्
अवज्योतिषीष्ट
अवाज्युतत् / अवाज्युतद् / अवाज्योतीत् / अवाज्योतीद्
अवाज्योति
अवाज्योतिष्यत् / अवाज्योतिष्यद्
अवाज्योतिष्यत
प्रथम  द्विवचनम्
अवज्योततः
अवज्युत्येते
अवजुज्युततुः
अवजुज्युताते
अवज्योतितारौ
अवज्योतितारौ
अवज्योतिष्यतः
अवज्योतिष्येते
अवज्योतताम्
अवज्युत्येताम्
अवाज्योतताम्
अवाज्युत्येताम्
अवज्योतेताम्
अवज्युत्येयाताम्
अवज्युत्यास्ताम्
अवज्योतिषीयास्ताम्
अवाज्युतताम् / अवाज्योतिष्टाम्
अवाज्योतिषाताम्
अवाज्योतिष्यताम्
अवाज्योतिष्येताम्
प्रथम  बहुवचनम्
अवज्योतन्ति
अवज्युत्यन्ते
अवजुज्युतुः
अवजुज्युतिरे
अवज्योतितारः
अवज्योतितारः
अवज्योतिष्यन्ति
अवज्योतिष्यन्ते
अवज्योतन्तु
अवज्युत्यन्ताम्
अवाज्योतन्
अवाज्युत्यन्त
अवज्योतेयुः
अवज्युत्येरन्
अवज्युत्यासुः
अवज्योतिषीरन्
अवाज्युतन् / अवाज्योतिषुः
अवाज्योतिषत
अवाज्योतिष्यन्
अवाज्योतिष्यन्त
मध्यम  एकवचनम्
अवज्योतसि
अवज्युत्यसे
अवजुज्योतिथ
अवजुज्युतिषे
अवज्योतितासि
अवज्योतितासे
अवज्योतिष्यसि
अवज्योतिष्यसे
अवज्योततात् / अवज्योतताद् / अवज्योत
अवज्युत्यस्व
अवाज्योतः
अवाज्युत्यथाः
अवज्योतेः
अवज्युत्येथाः
अवज्युत्याः
अवज्योतिषीष्ठाः
अवाज्युतः / अवाज्योतीः
अवाज्योतिष्ठाः
अवाज्योतिष्यः
अवाज्योतिष्यथाः
मध्यम  द्विवचनम्
अवज्योतथः
अवज्युत्येथे
अवजुज्युतथुः
अवजुज्युताथे
अवज्योतितास्थः
अवज्योतितासाथे
अवज्योतिष्यथः
अवज्योतिष्येथे
अवज्योततम्
अवज्युत्येथाम्
अवाज्योततम्
अवाज्युत्येथाम्
अवज्योतेतम्
अवज्युत्येयाथाम्
अवज्युत्यास्तम्
अवज्योतिषीयास्थाम्
अवाज्युततम् / अवाज्योतिष्टम्
अवाज्योतिषाथाम्
अवाज्योतिष्यतम्
अवाज्योतिष्येथाम्
मध्यम  बहुवचनम्
अवज्योतथ
अवज्युत्यध्वे
अवजुज्युत
अवजुज्युतिध्वे
अवज्योतितास्थ
अवज्योतिताध्वे
अवज्योतिष्यथ
अवज्योतिष्यध्वे
अवज्योतत
अवज्युत्यध्वम्
अवाज्योतत
अवाज्युत्यध्वम्
अवज्योतेत
अवज्युत्येध्वम्
अवज्युत्यास्त
अवज्योतिषीध्वम्
अवाज्युतत / अवाज्योतिष्ट
अवाज्योतिढ्वम्
अवाज्योतिष्यत
अवाज्योतिष्यध्वम्
उत्तम  एकवचनम्
अवज्योतामि
अवज्युत्ये
अवजुज्योत
अवजुज्युते
अवज्योतितास्मि
अवज्योतिताहे
अवज्योतिष्यामि
अवज्योतिष्ये
अवज्योतानि
अवज्युत्यै
अवाज्योतम्
अवाज्युत्ये
अवज्योतेयम्
अवज्युत्येय
अवज्युत्यासम्
अवज्योतिषीय
अवाज्युतम् / अवाज्योतिषम्
अवाज्योतिषि
अवाज्योतिष्यम्
अवाज्योतिष्ये
उत्तम  द्विवचनम्
अवज्योतावः
अवज्युत्यावहे
अवजुज्युतिव
अवजुज्युतिवहे
अवज्योतितास्वः
अवज्योतितास्वहे
अवज्योतिष्यावः
अवज्योतिष्यावहे
अवज्योताव
अवज्युत्यावहै
अवाज्योताव
अवाज्युत्यावहि
अवज्योतेव
अवज्युत्येवहि
अवज्युत्यास्व
अवज्योतिषीवहि
अवाज्युताव / अवाज्योतिष्व
अवाज्योतिष्वहि
अवाज्योतिष्याव
अवाज्योतिष्यावहि
उत्तम  बहुवचनम्
अवज्योतामः
अवज्युत्यामहे
अवजुज्युतिम
अवजुज्युतिमहे
अवज्योतितास्मः
अवज्योतितास्महे
अवज्योतिष्यामः
अवज्योतिष्यामहे
अवज्योताम
अवज्युत्यामहै
अवाज्योताम
अवाज्युत्यामहि
अवज्योतेम
अवज्युत्येमहि
अवज्युत्यास्म
अवज्योतिषीमहि
अवाज्युताम / अवाज्योतिष्म
अवाज्योतिष्महि
अवाज्योतिष्याम
अवाज्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवज्योततात् / अवज्योतताद् / अवज्योततु
अवाज्योतत् / अवाज्योतद्
अवज्योतेत् / अवज्योतेद्
अवज्युत्यात् / अवज्युत्याद्
अवाज्युतत् / अवाज्युतद् / अवाज्योतीत् / अवाज्योतीद्
अवाज्योतिष्यत् / अवाज्योतिष्यद्
प्रथमा  द्विवचनम्
अवाज्युतताम् / अवाज्योतिष्टाम्
अवाज्योतिष्येताम्
प्रथमा  बहुवचनम्
अवाज्युतन् / अवाज्योतिषुः
मध्यम पुरुषः  एकवचनम्
अवज्योततात् / अवज्योतताद् / अवज्योत
अवाज्युतः / अवाज्योतीः
मध्यम पुरुषः  द्विवचनम्
अवाज्युततम् / अवाज्योतिष्टम्
अवाज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाज्युतत / अवाज्योतिष्ट
अवाज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवाज्युतम् / अवाज्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अवाज्युताव / अवाज्योतिष्व
उत्तम पुरुषः  बहुवचनम्
अवाज्युताम / अवाज्योतिष्म