अव + जुत् - जुतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवजोतते
अवजुत्यते
अवजुजुते
अवजुजुते
अवजोतिता
अवजोतिता
अवजोतिष्यते
अवजोतिष्यते
अवजोतताम्
अवजुत्यताम्
अवाजोतत
अवाजुत्यत
अवजोतेत
अवजुत्येत
अवजोतिषीष्ट
अवजोतिषीष्ट
अवाजोतिष्ट
अवाजोति
अवाजोतिष्यत
अवाजोतिष्यत
प्रथम  द्विवचनम्
अवजोतेते
अवजुत्येते
अवजुजुताते
अवजुजुताते
अवजोतितारौ
अवजोतितारौ
अवजोतिष्येते
अवजोतिष्येते
अवजोतेताम्
अवजुत्येताम्
अवाजोतेताम्
अवाजुत्येताम्
अवजोतेयाताम्
अवजुत्येयाताम्
अवजोतिषीयास्ताम्
अवजोतिषीयास्ताम्
अवाजोतिषाताम्
अवाजोतिषाताम्
अवाजोतिष्येताम्
अवाजोतिष्येताम्
प्रथम  बहुवचनम्
अवजोतन्ते
अवजुत्यन्ते
अवजुजुतिरे
अवजुजुतिरे
अवजोतितारः
अवजोतितारः
अवजोतिष्यन्ते
अवजोतिष्यन्ते
अवजोतन्ताम्
अवजुत्यन्ताम्
अवाजोतन्त
अवाजुत्यन्त
अवजोतेरन्
अवजुत्येरन्
अवजोतिषीरन्
अवजोतिषीरन्
अवाजोतिषत
अवाजोतिषत
अवाजोतिष्यन्त
अवाजोतिष्यन्त
मध्यम  एकवचनम्
अवजोतसे
अवजुत्यसे
अवजुजुतिषे
अवजुजुतिषे
अवजोतितासे
अवजोतितासे
अवजोतिष्यसे
अवजोतिष्यसे
अवजोतस्व
अवजुत्यस्व
अवाजोतथाः
अवाजुत्यथाः
अवजोतेथाः
अवजुत्येथाः
अवजोतिषीष्ठाः
अवजोतिषीष्ठाः
अवाजोतिष्ठाः
अवाजोतिष्ठाः
अवाजोतिष्यथाः
अवाजोतिष्यथाः
मध्यम  द्विवचनम्
अवजोतेथे
अवजुत्येथे
अवजुजुताथे
अवजुजुताथे
अवजोतितासाथे
अवजोतितासाथे
अवजोतिष्येथे
अवजोतिष्येथे
अवजोतेथाम्
अवजुत्येथाम्
अवाजोतेथाम्
अवाजुत्येथाम्
अवजोतेयाथाम्
अवजुत्येयाथाम्
अवजोतिषीयास्थाम्
अवजोतिषीयास्थाम्
अवाजोतिषाथाम्
अवाजोतिषाथाम्
अवाजोतिष्येथाम्
अवाजोतिष्येथाम्
मध्यम  बहुवचनम्
अवजोतध्वे
अवजुत्यध्वे
अवजुजुतिध्वे
अवजुजुतिध्वे
अवजोतिताध्वे
अवजोतिताध्वे
अवजोतिष्यध्वे
अवजोतिष्यध्वे
अवजोतध्वम्
अवजुत्यध्वम्
अवाजोतध्वम्
अवाजुत्यध्वम्
अवजोतेध्वम्
अवजुत्येध्वम्
अवजोतिषीध्वम्
अवजोतिषीध्वम्
अवाजोतिढ्वम्
अवाजोतिढ्वम्
अवाजोतिष्यध्वम्
अवाजोतिष्यध्वम्
उत्तम  एकवचनम्
अवजोते
अवजुत्ये
अवजुजुते
अवजुजुते
अवजोतिताहे
अवजोतिताहे
अवजोतिष्ये
अवजोतिष्ये
अवजोतै
अवजुत्यै
अवाजोते
अवाजुत्ये
अवजोतेय
अवजुत्येय
अवजोतिषीय
अवजोतिषीय
अवाजोतिषि
अवाजोतिषि
अवाजोतिष्ये
अवाजोतिष्ये
उत्तम  द्विवचनम्
अवजोतावहे
अवजुत्यावहे
अवजुजुतिवहे
अवजुजुतिवहे
अवजोतितास्वहे
अवजोतितास्वहे
अवजोतिष्यावहे
अवजोतिष्यावहे
अवजोतावहै
अवजुत्यावहै
अवाजोतावहि
अवाजुत्यावहि
अवजोतेवहि
अवजुत्येवहि
अवजोतिषीवहि
अवजोतिषीवहि
अवाजोतिष्वहि
अवाजोतिष्वहि
अवाजोतिष्यावहि
अवाजोतिष्यावहि
उत्तम  बहुवचनम्
अवजोतामहे
अवजुत्यामहे
अवजुजुतिमहे
अवजुजुतिमहे
अवजोतितास्महे
अवजोतितास्महे
अवजोतिष्यामहे
अवजोतिष्यामहे
अवजोतामहै
अवजुत्यामहै
अवाजोतामहि
अवाजुत्यामहि
अवजोतेमहि
अवजुत्येमहि
अवजोतिषीमहि
अवजोतिषीमहि
अवाजोतिष्महि
अवाजोतिष्महि
अवाजोतिष्यामहि
अवाजोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवाजोतिष्येताम्
अवाजोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवाजोतिष्येथाम्
अवाजोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाजोतिष्यध्वम्
अवाजोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्