अव + च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवच्योतति
अवच्युत्यते
अवचुच्योत
अवचुच्युते
अवच्योतिता
अवच्योतिता
अवच्योतिष्यति
अवच्योतिष्यते
अवच्योततात् / अवच्योतताद् / अवच्योततु
अवच्युत्यताम्
अवाच्योतत् / अवाच्योतद्
अवाच्युत्यत
अवच्योतेत् / अवच्योतेद्
अवच्युत्येत
अवच्युत्यात् / अवच्युत्याद्
अवच्योतिषीष्ट
अवाच्युतत् / अवाच्युतद् / अवाच्योतीत् / अवाच्योतीद्
अवाच्योति
अवाच्योतिष्यत् / अवाच्योतिष्यद्
अवाच्योतिष्यत
प्रथम  द्विवचनम्
अवच्योततः
अवच्युत्येते
अवचुच्युततुः
अवचुच्युताते
अवच्योतितारौ
अवच्योतितारौ
अवच्योतिष्यतः
अवच्योतिष्येते
अवच्योतताम्
अवच्युत्येताम्
अवाच्योतताम्
अवाच्युत्येताम्
अवच्योतेताम्
अवच्युत्येयाताम्
अवच्युत्यास्ताम्
अवच्योतिषीयास्ताम्
अवाच्युतताम् / अवाच्योतिष्टाम्
अवाच्योतिषाताम्
अवाच्योतिष्यताम्
अवाच्योतिष्येताम्
प्रथम  बहुवचनम्
अवच्योतन्ति
अवच्युत्यन्ते
अवचुच्युतुः
अवचुच्युतिरे
अवच्योतितारः
अवच्योतितारः
अवच्योतिष्यन्ति
अवच्योतिष्यन्ते
अवच्योतन्तु
अवच्युत्यन्ताम्
अवाच्योतन्
अवाच्युत्यन्त
अवच्योतेयुः
अवच्युत्येरन्
अवच्युत्यासुः
अवच्योतिषीरन्
अवाच्युतन् / अवाच्योतिषुः
अवाच्योतिषत
अवाच्योतिष्यन्
अवाच्योतिष्यन्त
मध्यम  एकवचनम्
अवच्योतसि
अवच्युत्यसे
अवचुच्योतिथ
अवचुच्युतिषे
अवच्योतितासि
अवच्योतितासे
अवच्योतिष्यसि
अवच्योतिष्यसे
अवच्योततात् / अवच्योतताद् / अवच्योत
अवच्युत्यस्व
अवाच्योतः
अवाच्युत्यथाः
अवच्योतेः
अवच्युत्येथाः
अवच्युत्याः
अवच्योतिषीष्ठाः
अवाच्युतः / अवाच्योतीः
अवाच्योतिष्ठाः
अवाच्योतिष्यः
अवाच्योतिष्यथाः
मध्यम  द्विवचनम्
अवच्योतथः
अवच्युत्येथे
अवचुच्युतथुः
अवचुच्युताथे
अवच्योतितास्थः
अवच्योतितासाथे
अवच्योतिष्यथः
अवच्योतिष्येथे
अवच्योततम्
अवच्युत्येथाम्
अवाच्योततम्
अवाच्युत्येथाम्
अवच्योतेतम्
अवच्युत्येयाथाम्
अवच्युत्यास्तम्
अवच्योतिषीयास्थाम्
अवाच्युततम् / अवाच्योतिष्टम्
अवाच्योतिषाथाम्
अवाच्योतिष्यतम्
अवाच्योतिष्येथाम्
मध्यम  बहुवचनम्
अवच्योतथ
अवच्युत्यध्वे
अवचुच्युत
अवचुच्युतिध्वे
अवच्योतितास्थ
अवच्योतिताध्वे
अवच्योतिष्यथ
अवच्योतिष्यध्वे
अवच्योतत
अवच्युत्यध्वम्
अवाच्योतत
अवाच्युत्यध्वम्
अवच्योतेत
अवच्युत्येध्वम्
अवच्युत्यास्त
अवच्योतिषीध्वम्
अवाच्युतत / अवाच्योतिष्ट
अवाच्योतिढ्वम्
अवाच्योतिष्यत
अवाच्योतिष्यध्वम्
उत्तम  एकवचनम्
अवच्योतामि
अवच्युत्ये
अवचुच्योत
अवचुच्युते
अवच्योतितास्मि
अवच्योतिताहे
अवच्योतिष्यामि
अवच्योतिष्ये
अवच्योतानि
अवच्युत्यै
अवाच्योतम्
अवाच्युत्ये
अवच्योतेयम्
अवच्युत्येय
अवच्युत्यासम्
अवच्योतिषीय
अवाच्युतम् / अवाच्योतिषम्
अवाच्योतिषि
अवाच्योतिष्यम्
अवाच्योतिष्ये
उत्तम  द्विवचनम्
अवच्योतावः
अवच्युत्यावहे
अवचुच्युतिव
अवचुच्युतिवहे
अवच्योतितास्वः
अवच्योतितास्वहे
अवच्योतिष्यावः
अवच्योतिष्यावहे
अवच्योताव
अवच्युत्यावहै
अवाच्योताव
अवाच्युत्यावहि
अवच्योतेव
अवच्युत्येवहि
अवच्युत्यास्व
अवच्योतिषीवहि
अवाच्युताव / अवाच्योतिष्व
अवाच्योतिष्वहि
अवाच्योतिष्याव
अवाच्योतिष्यावहि
उत्तम  बहुवचनम्
अवच्योतामः
अवच्युत्यामहे
अवचुच्युतिम
अवचुच्युतिमहे
अवच्योतितास्मः
अवच्योतितास्महे
अवच्योतिष्यामः
अवच्योतिष्यामहे
अवच्योताम
अवच्युत्यामहै
अवाच्योताम
अवाच्युत्यामहि
अवच्योतेम
अवच्युत्येमहि
अवच्युत्यास्म
अवच्योतिषीमहि
अवाच्युताम / अवाच्योतिष्म
अवाच्योतिष्महि
अवाच्योतिष्याम
अवाच्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवच्योततात् / अवच्योतताद् / अवच्योततु
अवाच्योतत् / अवाच्योतद्
अवच्योतेत् / अवच्योतेद्
अवच्युत्यात् / अवच्युत्याद्
अवाच्युतत् / अवाच्युतद् / अवाच्योतीत् / अवाच्योतीद्
अवाच्योतिष्यत् / अवाच्योतिष्यद्
प्रथमा  द्विवचनम्
अवाच्युतताम् / अवाच्योतिष्टाम्
अवाच्योतिष्येताम्
प्रथमा  बहुवचनम्
अवाच्युतन् / अवाच्योतिषुः
मध्यम पुरुषः  एकवचनम्
अवच्योततात् / अवच्योतताद् / अवच्योत
अवाच्युतः / अवाच्योतीः
मध्यम पुरुषः  द्विवचनम्
अवाच्युततम् / अवाच्योतिष्टम्
अवाच्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाच्युतत / अवाच्योतिष्ट
अवाच्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवाच्युतम् / अवाच्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अवाच्युताव / अवाच्योतिष्व
उत्तम पुरुषः  बहुवचनम्
अवाच्युताम / अवाच्योतिष्म