अव + चित् - चितीँ - सञ्ज्ञाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवचेतति
अवचित्यते
अवचिचेत
अवचिचिते
अवचेतिता
अवचेतिता
अवचेतिष्यति
अवचेतिष्यते
अवचेततात् / अवचेतताद् / अवचेततु
अवचित्यताम्
अवाचेतत् / अवाचेतद्
अवाचित्यत
अवचेतेत् / अवचेतेद्
अवचित्येत
अवचित्यात् / अवचित्याद्
अवचेतिषीष्ट
अवाचेतीत् / अवाचेतीद्
अवाचेति
अवाचेतिष्यत् / अवाचेतिष्यद्
अवाचेतिष्यत
प्रथम  द्विवचनम्
अवचेततः
अवचित्येते
अवचिचिततुः
अवचिचिताते
अवचेतितारौ
अवचेतितारौ
अवचेतिष्यतः
अवचेतिष्येते
अवचेतताम्
अवचित्येताम्
अवाचेतताम्
अवाचित्येताम्
अवचेतेताम्
अवचित्येयाताम्
अवचित्यास्ताम्
अवचेतिषीयास्ताम्
अवाचेतिष्टाम्
अवाचेतिषाताम्
अवाचेतिष्यताम्
अवाचेतिष्येताम्
प्रथम  बहुवचनम्
अवचेतन्ति
अवचित्यन्ते
अवचिचितुः
अवचिचितिरे
अवचेतितारः
अवचेतितारः
अवचेतिष्यन्ति
अवचेतिष्यन्ते
अवचेतन्तु
अवचित्यन्ताम्
अवाचेतन्
अवाचित्यन्त
अवचेतेयुः
अवचित्येरन्
अवचित्यासुः
अवचेतिषीरन्
अवाचेतिषुः
अवाचेतिषत
अवाचेतिष्यन्
अवाचेतिष्यन्त
मध्यम  एकवचनम्
अवचेतसि
अवचित्यसे
अवचिचेतिथ
अवचिचितिषे
अवचेतितासि
अवचेतितासे
अवचेतिष्यसि
अवचेतिष्यसे
अवचेततात् / अवचेतताद् / अवचेत
अवचित्यस्व
अवाचेतः
अवाचित्यथाः
अवचेतेः
अवचित्येथाः
अवचित्याः
अवचेतिषीष्ठाः
अवाचेतीः
अवाचेतिष्ठाः
अवाचेतिष्यः
अवाचेतिष्यथाः
मध्यम  द्विवचनम्
अवचेतथः
अवचित्येथे
अवचिचितथुः
अवचिचिताथे
अवचेतितास्थः
अवचेतितासाथे
अवचेतिष्यथः
अवचेतिष्येथे
अवचेततम्
अवचित्येथाम्
अवाचेततम्
अवाचित्येथाम्
अवचेतेतम्
अवचित्येयाथाम्
अवचित्यास्तम्
अवचेतिषीयास्थाम्
अवाचेतिष्टम्
अवाचेतिषाथाम्
अवाचेतिष्यतम्
अवाचेतिष्येथाम्
मध्यम  बहुवचनम्
अवचेतथ
अवचित्यध्वे
अवचिचित
अवचिचितिध्वे
अवचेतितास्थ
अवचेतिताध्वे
अवचेतिष्यथ
अवचेतिष्यध्वे
अवचेतत
अवचित्यध्वम्
अवाचेतत
अवाचित्यध्वम्
अवचेतेत
अवचित्येध्वम्
अवचित्यास्त
अवचेतिषीध्वम्
अवाचेतिष्ट
अवाचेतिढ्वम्
अवाचेतिष्यत
अवाचेतिष्यध्वम्
उत्तम  एकवचनम्
अवचेतामि
अवचित्ये
अवचिचेत
अवचिचिते
अवचेतितास्मि
अवचेतिताहे
अवचेतिष्यामि
अवचेतिष्ये
अवचेतानि
अवचित्यै
अवाचेतम्
अवाचित्ये
अवचेतेयम्
अवचित्येय
अवचित्यासम्
अवचेतिषीय
अवाचेतिषम्
अवाचेतिषि
अवाचेतिष्यम्
अवाचेतिष्ये
उत्तम  द्विवचनम्
अवचेतावः
अवचित्यावहे
अवचिचितिव
अवचिचितिवहे
अवचेतितास्वः
अवचेतितास्वहे
अवचेतिष्यावः
अवचेतिष्यावहे
अवचेताव
अवचित्यावहै
अवाचेताव
अवाचित्यावहि
अवचेतेव
अवचित्येवहि
अवचित्यास्व
अवचेतिषीवहि
अवाचेतिष्व
अवाचेतिष्वहि
अवाचेतिष्याव
अवाचेतिष्यावहि
उत्तम  बहुवचनम्
अवचेतामः
अवचित्यामहे
अवचिचितिम
अवचिचितिमहे
अवचेतितास्मः
अवचेतितास्महे
अवचेतिष्यामः
अवचेतिष्यामहे
अवचेताम
अवचित्यामहै
अवाचेताम
अवाचित्यामहि
अवचेतेम
अवचित्येमहि
अवचित्यास्म
अवचेतिषीमहि
अवाचेतिष्म
अवाचेतिष्महि
अवाचेतिष्याम
अवाचेतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवचेततात् / अवचेतताद् / अवचेततु
अवाचेतत् / अवाचेतद्
अवचित्यात् / अवचित्याद्
अवाचेतीत् / अवाचेतीद्
अवाचेतिष्यत् / अवाचेतिष्यद्
प्रथमा  द्विवचनम्
अवाचेतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवचेततात् / अवचेतताद् / अवचेत
मध्यम पुरुषः  द्विवचनम्
अवाचेतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाचेतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्