अव + उङ्ख् - उखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवोङ्खति
अवोङ्ख्यते
अवोङ्ख
अवोङ्खे
अवोङ्खिता
अवोङ्खिता
अवोङ्खिष्यति
अवोङ्खिष्यते
अवोङ्खतात् / अवोङ्खताद् / अवोङ्खतु
अवोङ्ख्यताम्
अवौङ्खत् / अवौङ्खद्
अवौङ्ख्यत
अवोङ्खेत् / अवोङ्खेद्
अवोङ्ख्येत
अवोङ्ख्यात् / अवोङ्ख्याद्
अवोङ्खिषीष्ट
अवौङ्खीत् / अवौङ्खीद्
अवौङ्खि
अवौङ्खिष्यत् / अवौङ्खिष्यद्
अवौङ्खिष्यत
प्रथम  द्विवचनम्
अवोङ्खतः
अवोङ्ख्येते
अवोङ्खतुः
अवोङ्खाते
अवोङ्खितारौ
अवोङ्खितारौ
अवोङ्खिष्यतः
अवोङ्खिष्येते
अवोङ्खताम्
अवोङ्ख्येताम्
अवौङ्खताम्
अवौङ्ख्येताम्
अवोङ्खेताम्
अवोङ्ख्येयाताम्
अवोङ्ख्यास्ताम्
अवोङ्खिषीयास्ताम्
अवौङ्खिष्टाम्
अवौङ्खिषाताम्
अवौङ्खिष्यताम्
अवौङ्खिष्येताम्
प्रथम  बहुवचनम्
अवोङ्खन्ति
अवोङ्ख्यन्ते
अवोङ्खुः
अवोङ्खिरे
अवोङ्खितारः
अवोङ्खितारः
अवोङ्खिष्यन्ति
अवोङ्खिष्यन्ते
अवोङ्खन्तु
अवोङ्ख्यन्ताम्
अवौङ्खन्
अवौङ्ख्यन्त
अवोङ्खेयुः
अवोङ्ख्येरन्
अवोङ्ख्यासुः
अवोङ्खिषीरन्
अवौङ्खिषुः
अवौङ्खिषत
अवौङ्खिष्यन्
अवौङ्खिष्यन्त
मध्यम  एकवचनम्
अवोङ्खसि
अवोङ्ख्यसे
अवोङ्खिथ
अवोङ्खिषे
अवोङ्खितासि
अवोङ्खितासे
अवोङ्खिष्यसि
अवोङ्खिष्यसे
अवोङ्खतात् / अवोङ्खताद् / अवोङ्ख
अवोङ्ख्यस्व
अवौङ्खः
अवौङ्ख्यथाः
अवोङ्खेः
अवोङ्ख्येथाः
अवोङ्ख्याः
अवोङ्खिषीष्ठाः
अवौङ्खीः
अवौङ्खिष्ठाः
अवौङ्खिष्यः
अवौङ्खिष्यथाः
मध्यम  द्विवचनम्
अवोङ्खथः
अवोङ्ख्येथे
अवोङ्खथुः
अवोङ्खाथे
अवोङ्खितास्थः
अवोङ्खितासाथे
अवोङ्खिष्यथः
अवोङ्खिष्येथे
अवोङ्खतम्
अवोङ्ख्येथाम्
अवौङ्खतम्
अवौङ्ख्येथाम्
अवोङ्खेतम्
अवोङ्ख्येयाथाम्
अवोङ्ख्यास्तम्
अवोङ्खिषीयास्थाम्
अवौङ्खिष्टम्
अवौङ्खिषाथाम्
अवौङ्खिष्यतम्
अवौङ्खिष्येथाम्
मध्यम  बहुवचनम्
अवोङ्खथ
अवोङ्ख्यध्वे
अवोङ्ख
अवोङ्खिध्वे
अवोङ्खितास्थ
अवोङ्खिताध्वे
अवोङ्खिष्यथ
अवोङ्खिष्यध्वे
अवोङ्खत
अवोङ्ख्यध्वम्
अवौङ्खत
अवौङ्ख्यध्वम्
अवोङ्खेत
अवोङ्ख्येध्वम्
अवोङ्ख्यास्त
अवोङ्खिषीध्वम्
अवौङ्खिष्ट
अवौङ्खिढ्वम्
अवौङ्खिष्यत
अवौङ्खिष्यध्वम्
उत्तम  एकवचनम्
अवोङ्खामि
अवोङ्ख्ये
अवोङ्ख
अवोङ्खे
अवोङ्खितास्मि
अवोङ्खिताहे
अवोङ्खिष्यामि
अवोङ्खिष्ये
अवोङ्खानि
अवोङ्ख्यै
अवौङ्खम्
अवौङ्ख्ये
अवोङ्खेयम्
अवोङ्ख्येय
अवोङ्ख्यासम्
अवोङ्खिषीय
अवौङ्खिषम्
अवौङ्खिषि
अवौङ्खिष्यम्
अवौङ्खिष्ये
उत्तम  द्विवचनम्
अवोङ्खावः
अवोङ्ख्यावहे
अवोङ्खिव
अवोङ्खिवहे
अवोङ्खितास्वः
अवोङ्खितास्वहे
अवोङ्खिष्यावः
अवोङ्खिष्यावहे
अवोङ्खाव
अवोङ्ख्यावहै
अवौङ्खाव
अवौङ्ख्यावहि
अवोङ्खेव
अवोङ्ख्येवहि
अवोङ्ख्यास्व
अवोङ्खिषीवहि
अवौङ्खिष्व
अवौङ्खिष्वहि
अवौङ्खिष्याव
अवौङ्खिष्यावहि
उत्तम  बहुवचनम्
अवोङ्खामः
अवोङ्ख्यामहे
अवोङ्खिम
अवोङ्खिमहे
अवोङ्खितास्मः
अवोङ्खितास्महे
अवोङ्खिष्यामः
अवोङ्खिष्यामहे
अवोङ्खाम
अवोङ्ख्यामहै
अवौङ्खाम
अवौङ्ख्यामहि
अवोङ्खेम
अवोङ्ख्येमहि
अवोङ्ख्यास्म
अवोङ्खिषीमहि
अवौङ्खिष्म
अवौङ्खिष्महि
अवौङ्खिष्याम
अवौङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवोङ्खतात् / अवोङ्खताद् / अवोङ्खतु
अवौङ्खत् / अवौङ्खद्
अवोङ्खेत् / अवोङ्खेद्
अवोङ्ख्यात् / अवोङ्ख्याद्
अवौङ्खीत् / अवौङ्खीद्
अवौङ्खिष्यत् / अवौङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवोङ्खतात् / अवोङ्खताद् / अवोङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्