अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अवतात् / अवताद् / अवतु
प्रथम पुरुषः  द्विवचनम्
अवताम्
प्रथम पुरुषः  बहुवचनम्
अवन्तु
मध्यम पुरुषः  एकवचनम्
अवतात् / अवताद् / अव
मध्यम पुरुषः  द्विवचनम्
अवतम्
मध्यम पुरुषः  बहुवचनम्
अवत
उत्तम पुरुषः  एकवचनम्
अवानि
उत्तम पुरुषः  द्विवचनम्
अवाव
उत्तम पुरुषः  बहुवचनम्
अवाम
प्रथम पुरुषः  एकवचनम्
अवतात् / अवताद् / अवतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवतात् / अवताद् / अव
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्