अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
आवत् / आवद्
प्रथम पुरुषः  द्विवचनम्
आवताम्
प्रथम पुरुषः  बहुवचनम्
आवन्
मध्यम पुरुषः  एकवचनम्
आवः
मध्यम पुरुषः  द्विवचनम्
आवतम्
मध्यम पुरुषः  बहुवचनम्
आवत
उत्तम पुरुषः  एकवचनम्
आवम्
उत्तम पुरुषः  द्विवचनम्
आवाव
उत्तम पुरुषः  बहुवचनम्
आवाम
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्