अल् - अलँ - भूषणपर्याप्तिवारणेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अलति
अल्यते
आल
आले
अलिता
अलिता
अलिष्यति
अलिष्यते
अलतात् / अलताद् / अलतु
अल्यताम्
आलत् / आलद्
आल्यत
अलेत् / अलेद्
अल्येत
अल्यात् / अल्याद्
अलिषीष्ट
आलीत् / आलीद्
आलि
आलिष्यत् / आलिष्यद्
आलिष्यत
प्रथम  द्विवचनम्
अलतः
अल्येते
आलतुः
आलाते
अलितारौ
अलितारौ
अलिष्यतः
अलिष्येते
अलताम्
अल्येताम्
आलताम्
आल्येताम्
अलेताम्
अल्येयाताम्
अल्यास्ताम्
अलिषीयास्ताम्
आलिष्टाम्
आलिषाताम्
आलिष्यताम्
आलिष्येताम्
प्रथम  बहुवचनम्
अलन्ति
अल्यन्ते
आलुः
आलिरे
अलितारः
अलितारः
अलिष्यन्ति
अलिष्यन्ते
अलन्तु
अल्यन्ताम्
आलन्
आल्यन्त
अलेयुः
अल्येरन्
अल्यासुः
अलिषीरन्
आलिषुः
आलिषत
आलिष्यन्
आलिष्यन्त
मध्यम  एकवचनम्
अलसि
अल्यसे
आलिथ
आलिषे
अलितासि
अलितासे
अलिष्यसि
अलिष्यसे
अलतात् / अलताद् / अल
अल्यस्व
आलः
आल्यथाः
अलेः
अल्येथाः
अल्याः
अलिषीष्ठाः
आलीः
आलिष्ठाः
आलिष्यः
आलिष्यथाः
मध्यम  द्विवचनम्
अलथः
अल्येथे
आलथुः
आलाथे
अलितास्थः
अलितासाथे
अलिष्यथः
अलिष्येथे
अलतम्
अल्येथाम्
आलतम्
आल्येथाम्
अलेतम्
अल्येयाथाम्
अल्यास्तम्
अलिषीयास्थाम्
आलिष्टम्
आलिषाथाम्
आलिष्यतम्
आलिष्येथाम्
मध्यम  बहुवचनम्
अलथ
अल्यध्वे
आल
आलिढ्वे / आलिध्वे
अलितास्थ
अलिताध्वे
अलिष्यथ
अलिष्यध्वे
अलत
अल्यध्वम्
आलत
आल्यध्वम्
अलेत
अल्येध्वम्
अल्यास्त
अलिषीढ्वम् / अलिषीध्वम्
आलिष्ट
आलिढ्वम् / आलिध्वम्
आलिष्यत
आलिष्यध्वम्
उत्तम  एकवचनम्
अलामि
अल्ये
आल
आले
अलितास्मि
अलिताहे
अलिष्यामि
अलिष्ये
अलानि
अल्यै
आलम्
आल्ये
अलेयम्
अल्येय
अल्यासम्
अलिषीय
आलिषम्
आलिषि
आलिष्यम्
आलिष्ये
उत्तम  द्विवचनम्
अलावः
अल्यावहे
आलिव
आलिवहे
अलितास्वः
अलितास्वहे
अलिष्यावः
अलिष्यावहे
अलाव
अल्यावहै
आलाव
आल्यावहि
अलेव
अल्येवहि
अल्यास्व
अलिषीवहि
आलिष्व
आलिष्वहि
आलिष्याव
आलिष्यावहि
उत्तम  बहुवचनम्
अलामः
अल्यामहे
आलिम
आलिमहे
अलितास्मः
अलितास्महे
अलिष्यामः
अलिष्यामहे
अलाम
अल्यामहै
आलाम
आल्यामहि
अलेम
अल्येमहि
अल्यास्म
अलिषीमहि
आलिष्म
आलिष्महि
आलिष्याम
आलिष्यामहि
प्रथम पुरुषः  एकवचनम्
अलतात् / अलताद् / अलतु
आलिष्यत् / आलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अलतात् / अलताद् / अल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
आलिढ्वे / आलिध्वे
अलिषीढ्वम् / अलिषीध्वम्
आलिढ्वम् / आलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्