अर्ह् - अर्हँ - पूजायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अर्हयति
अर्हयते
अर्ह्यते
अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हयिता
अर्हयिता
अर्हिता / अर्हयिता
अर्हयिष्यति
अर्हयिष्यते
अर्हिष्यते / अर्हयिष्यते
अर्हयतात् / अर्हयताद् / अर्हयतु
अर्हयताम्
अर्ह्यताम्
आर्हयत् / आर्हयद्
आर्हयत
आर्ह्यत
अर्हयेत् / अर्हयेद्
अर्हयेत
अर्ह्येत
अर्ह्यात् / अर्ह्याद्
अर्हयिषीष्ट
अर्हिषीष्ट / अर्हयिषीष्ट
आर्जिहत् / आर्जिहद्
आर्जिहत
आर्हि
आर्हयिष्यत् / आर्हयिष्यद्
आर्हयिष्यत
आर्हिष्यत / आर्हयिष्यत
प्रथम  द्विवचनम्
अर्हयतः
अर्हयेते
अर्ह्येते
अर्हयाञ्चक्रतुः / अर्हयांचक्रतुः / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवाते / अर्हयांबभूवाते / अर्हयामासाते
अर्हयितारौ
अर्हयितारौ
अर्हितारौ / अर्हयितारौ
अर्हयिष्यतः
अर्हयिष्येते
अर्हिष्येते / अर्हयिष्येते
अर्हयताम्
अर्हयेताम्
अर्ह्येताम्
आर्हयताम्
आर्हयेताम्
आर्ह्येताम्
अर्हयेताम्
अर्हयेयाताम्
अर्ह्येयाताम्
अर्ह्यास्ताम्
अर्हयिषीयास्ताम्
अर्हिषीयास्ताम् / अर्हयिषीयास्ताम्
आर्जिहताम्
आर्जिहेताम्
आर्हिषाताम् / आर्हयिषाताम्
आर्हयिष्यताम्
आर्हयिष्येताम्
आर्हिष्येताम् / आर्हयिष्येताम्
प्रथम  बहुवचनम्
अर्हयन्ति
अर्हयन्ते
अर्ह्यन्ते
अर्हयाञ्चक्रुः / अर्हयांचक्रुः / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूविरे / अर्हयांबभूविरे / अर्हयामासिरे
अर्हयितारः
अर्हयितारः
अर्हितारः / अर्हयितारः
अर्हयिष्यन्ति
अर्हयिष्यन्ते
अर्हिष्यन्ते / अर्हयिष्यन्ते
अर्हयन्तु
अर्हयन्ताम्
अर्ह्यन्ताम्
आर्हयन्
आर्हयन्त
आर्ह्यन्त
अर्हयेयुः
अर्हयेरन्
अर्ह्येरन्
अर्ह्यासुः
अर्हयिषीरन्
अर्हिषीरन् / अर्हयिषीरन्
आर्जिहन्
आर्जिहन्त
आर्हिषत / आर्हयिषत
आर्हयिष्यन्
आर्हयिष्यन्त
आर्हिष्यन्त / आर्हयिष्यन्त
मध्यम  एकवचनम्
अर्हयसि
अर्हयसे
अर्ह्यसे
अर्हयाञ्चकर्थ / अर्हयांचकर्थ / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविषे / अर्हयांबभूविषे / अर्हयामासिषे
अर्हयितासि
अर्हयितासे
अर्हितासे / अर्हयितासे
अर्हयिष्यसि
अर्हयिष्यसे
अर्हिष्यसे / अर्हयिष्यसे
अर्हयतात् / अर्हयताद् / अर्हय
अर्हयस्व
अर्ह्यस्व
आर्हयः
आर्हयथाः
आर्ह्यथाः
अर्हयेः
अर्हयेथाः
अर्ह्येथाः
अर्ह्याः
अर्हयिषीष्ठाः
अर्हिषीष्ठाः / अर्हयिषीष्ठाः
आर्जिहः
आर्जिहथाः
आर्हिष्ठाः / आर्हयिष्ठाः
आर्हयिष्यः
आर्हयिष्यथाः
आर्हिष्यथाः / आर्हयिष्यथाः
मध्यम  द्विवचनम्
अर्हयथः
अर्हयेथे
अर्ह्येथे
अर्हयाञ्चक्रथुः / अर्हयांचक्रथुः / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवाथे / अर्हयांबभूवाथे / अर्हयामासाथे
अर्हयितास्थः
अर्हयितासाथे
अर्हितासाथे / अर्हयितासाथे
अर्हयिष्यथः
अर्हयिष्येथे
अर्हिष्येथे / अर्हयिष्येथे
अर्हयतम्
अर्हयेथाम्
अर्ह्येथाम्
आर्हयतम्
आर्हयेथाम्
आर्ह्येथाम्
अर्हयेतम्
अर्हयेयाथाम्
अर्ह्येयाथाम्
अर्ह्यास्तम्
अर्हयिषीयास्थाम्
अर्हिषीयास्थाम् / अर्हयिषीयास्थाम्
आर्जिहतम्
आर्जिहेथाम्
आर्हिषाथाम् / आर्हयिषाथाम्
आर्हयिष्यतम्
आर्हयिष्येथाम्
आर्हिष्येथाम् / आर्हयिष्येथाम्
मध्यम  बहुवचनम्
अर्हयथ
अर्हयध्वे
अर्ह्यध्वे
अर्हयाञ्चक्र / अर्हयांचक्र / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूविध्वे / अर्हयांबभूविध्वे / अर्हयाम्बभूविढ्वे / अर्हयांबभूविढ्वे / अर्हयामासिध्वे
अर्हयितास्थ
अर्हयिताध्वे
अर्हिताध्वे / अर्हयिताध्वे
अर्हयिष्यथ
अर्हयिष्यध्वे
अर्हिष्यध्वे / अर्हयिष्यध्वे
अर्हयत
अर्हयध्वम्
अर्ह्यध्वम्
आर्हयत
आर्हयध्वम्
आर्ह्यध्वम्
अर्हयेत
अर्हयेध्वम्
अर्ह्येध्वम्
अर्ह्यास्त
अर्हयिषीढ्वम् / अर्हयिषीध्वम्
अर्हिषीढ्वम् / अर्हिषीध्वम् / अर्हयिषीढ्वम् / अर्हयिषीध्वम्
आर्जिहत
आर्जिहध्वम्
आर्हिढ्वम् / आर्हिध्वम् / आर्हयिढ्वम् / आर्हयिध्वम्
आर्हयिष्यत
आर्हयिष्यध्वम्
आर्हिष्यध्वम् / आर्हयिष्यध्वम्
उत्तम  एकवचनम्
अर्हयामि
अर्हये
अर्ह्ये
अर्हयाञ्चकर / अर्हयांचकर / अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हयितास्मि
अर्हयिताहे
अर्हिताहे / अर्हयिताहे
अर्हयिष्यामि
अर्हयिष्ये
अर्हिष्ये / अर्हयिष्ये
अर्हयाणि
अर्हयै
अर्ह्यै
आर्हयम्
आर्हये
आर्ह्ये
अर्हयेयम्
अर्हयेय
अर्ह्येय
अर्ह्यासम्
अर्हयिषीय
अर्हिषीय / अर्हयिषीय
आर्जिहम्
आर्जिहे
आर्हिषि / आर्हयिषि
आर्हयिष्यम्
आर्हयिष्ये
आर्हिष्ये / आर्हयिष्ये
उत्तम  द्विवचनम्
अर्हयावः
अर्हयावहे
अर्ह्यावहे
अर्हयाञ्चकृव / अर्हयांचकृव / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविवहे / अर्हयांबभूविवहे / अर्हयामासिवहे
अर्हयितास्वः
अर्हयितास्वहे
अर्हितास्वहे / अर्हयितास्वहे
अर्हयिष्यावः
अर्हयिष्यावहे
अर्हिष्यावहे / अर्हयिष्यावहे
अर्हयाव
अर्हयावहै
अर्ह्यावहै
आर्हयाव
आर्हयावहि
आर्ह्यावहि
अर्हयेव
अर्हयेवहि
अर्ह्येवहि
अर्ह्यास्व
अर्हयिषीवहि
अर्हिषीवहि / अर्हयिषीवहि
आर्जिहाव
आर्जिहावहि
आर्हिष्वहि / आर्हयिष्वहि
आर्हयिष्याव
आर्हयिष्यावहि
आर्हिष्यावहि / आर्हयिष्यावहि
उत्तम  बहुवचनम्
अर्हयामः
अर्हयामहे
अर्ह्यामहे
अर्हयाञ्चकृम / अर्हयांचकृम / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविमहे / अर्हयांबभूविमहे / अर्हयामासिमहे
अर्हयितास्मः
अर्हयितास्महे
अर्हितास्महे / अर्हयितास्महे
अर्हयिष्यामः
अर्हयिष्यामहे
अर्हिष्यामहे / अर्हयिष्यामहे
अर्हयाम
अर्हयामहै
अर्ह्यामहै
आर्हयाम
आर्हयामहि
आर्ह्यामहि
अर्हयेम
अर्हयेमहि
अर्ह्येमहि
अर्ह्यास्म
अर्हयिषीमहि
अर्हिषीमहि / अर्हयिषीमहि
आर्जिहाम
आर्जिहामहि
आर्हिष्महि / आर्हयिष्महि
आर्हयिष्याम
आर्हयिष्यामहि
आर्हिष्यामहि / आर्हयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हिता / अर्हयिता
अर्हिष्यते / अर्हयिष्यते
अर्हयतात् / अर्हयताद् / अर्हयतु
आर्हयत् / आर्हयद्
अर्हयेत् / अर्हयेद्
अर्ह्यात् / अर्ह्याद्
अर्हिषीष्ट / अर्हयिषीष्ट
आर्जिहत् / आर्जिहद्
आर्हयिष्यत् / आर्हयिष्यद्
आर्हिष्यत / आर्हयिष्यत
प्रथमा  द्विवचनम्
अर्हयाञ्चक्रतुः / अर्हयांचक्रतुः / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवाते / अर्हयांबभूवाते / अर्हयामासाते
अर्हितारौ / अर्हयितारौ
अर्हिष्येते / अर्हयिष्येते
अर्हिषीयास्ताम् / अर्हयिषीयास्ताम्
आर्हिषाताम् / आर्हयिषाताम्
आर्हयिष्येताम्
आर्हिष्येताम् / आर्हयिष्येताम्
प्रथमा  बहुवचनम्
अर्हयाञ्चक्रुः / अर्हयांचक्रुः / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूविरे / अर्हयांबभूविरे / अर्हयामासिरे
अर्हितारः / अर्हयितारः
अर्हिष्यन्ते / अर्हयिष्यन्ते
अर्हिषीरन् / अर्हयिषीरन्
आर्हिषत / आर्हयिषत
आर्हिष्यन्त / आर्हयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अर्हयाञ्चकर्थ / अर्हयांचकर्थ / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविषे / अर्हयांबभूविषे / अर्हयामासिषे
अर्हितासे / अर्हयितासे
अर्हिष्यसे / अर्हयिष्यसे
अर्हयतात् / अर्हयताद् / अर्हय
अर्हिषीष्ठाः / अर्हयिषीष्ठाः
आर्हिष्ठाः / आर्हयिष्ठाः
आर्हिष्यथाः / आर्हयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अर्हयाञ्चक्रथुः / अर्हयांचक्रथुः / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवाथे / अर्हयांबभूवाथे / अर्हयामासाथे
अर्हितासाथे / अर्हयितासाथे
अर्हिष्येथे / अर्हयिष्येथे
अर्हिषीयास्थाम् / अर्हयिषीयास्थाम्
आर्हिषाथाम् / आर्हयिषाथाम्
आर्हयिष्येथाम्
आर्हिष्येथाम् / आर्हयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अर्हयाञ्चक्र / अर्हयांचक्र / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूविध्वे / अर्हयांबभूविध्वे / अर्हयाम्बभूविढ्वे / अर्हयांबभूविढ्वे / अर्हयामासिध्वे
अर्हिताध्वे / अर्हयिताध्वे
अर्हिष्यध्वे / अर्हयिष्यध्वे
अर्हयिषीढ्वम् / अर्हयिषीध्वम्
अर्हिषीढ्वम् / अर्हिषीध्वम् / अर्हयिषीढ्वम् / अर्हयिषीध्वम्
आर्हिढ्वम् / आर्हिध्वम् / आर्हयिढ्वम् / आर्हयिध्वम्
आर्हयिष्यध्वम्
आर्हिष्यध्वम् / आर्हयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अर्हयाञ्चकर / अर्हयांचकर / अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हिताहे / अर्हयिताहे
अर्हिष्ये / अर्हयिष्ये
अर्हिषीय / अर्हयिषीय
आर्हिषि / आर्हयिषि
आर्हिष्ये / आर्हयिष्ये
उत्तम पुरुषः  द्विवचनम्
अर्हयाञ्चकृव / अर्हयांचकृव / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविवहे / अर्हयांबभूविवहे / अर्हयामासिवहे
अर्हितास्वहे / अर्हयितास्वहे
अर्हिष्यावहे / अर्हयिष्यावहे
अर्हिषीवहि / अर्हयिषीवहि
आर्हिष्वहि / आर्हयिष्वहि
आर्हिष्यावहि / आर्हयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अर्हयाञ्चकृम / अर्हयांचकृम / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविमहे / अर्हयांबभूविमहे / अर्हयामासिमहे
अर्हितास्महे / अर्हयितास्महे
अर्हिष्यामहे / अर्हयिष्यामहे
अर्हिषीमहि / अर्हयिषीमहि
आर्हिष्महि / आर्हयिष्महि
आर्हिष्यामहि / आर्हयिष्यामहि