अर्व् - अर्वँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
अर्वति
आनर्व
अर्विता
अर्विष्यति
अर्वतात् / अर्वताद् / अर्वतु
आर्वत् / आर्वद्
अर्वेत् / अर्वेद्
अर्व्यात् / अर्व्याद्
आर्वीत् / आर्वीद्
आर्विष्यत् / आर्विष्यद्
प्रथम  द्विवचनम्
अर्वतः
आनर्वतुः
अर्वितारौ
अर्विष्यतः
अर्वताम्
आर्वताम्
अर्वेताम्
अर्व्यास्ताम्
आर्विष्टाम्
आर्विष्यताम्
प्रथम  बहुवचनम्
अर्वन्ति
आनर्वुः
अर्वितारः
अर्विष्यन्ति
अर्वन्तु
आर्वन्
अर्वेयुः
अर्व्यासुः
आर्विषुः
आर्विष्यन्
मध्यम  एकवचनम्
अर्वसि
आनर्विथ
अर्वितासि
अर्विष्यसि
अर्वतात् / अर्वताद् / अर्व
आर्वः
अर्वेः
अर्व्याः
आर्वीः
आर्विष्यः
मध्यम  द्विवचनम्
अर्वथः
आनर्वथुः
अर्वितास्थः
अर्विष्यथः
अर्वतम्
आर्वतम्
अर्वेतम्
अर्व्यास्तम्
आर्विष्टम्
आर्विष्यतम्
मध्यम  बहुवचनम्
अर्वथ
आनर्व
अर्वितास्थ
अर्विष्यथ
अर्वत
आर्वत
अर्वेत
अर्व्यास्त
आर्विष्ट
आर्विष्यत
उत्तम  एकवचनम्
अर्वामि
आनर्व
अर्वितास्मि
अर्विष्यामि
अर्वाणि
आर्वम्
अर्वेयम्
अर्व्यासम्
आर्विषम्
आर्विष्यम्
उत्तम  द्विवचनम्
अर्वावः
आनर्विव
अर्वितास्वः
अर्विष्यावः
अर्वाव
आर्वाव
अर्वेव
अर्व्यास्व
आर्विष्व
आर्विष्याव
उत्तम  बहुवचनम्
अर्वामः
आनर्विम
अर्वितास्मः
अर्विष्यामः
अर्वाम
आर्वाम
अर्वेम
अर्व्यास्म
आर्विष्म
आर्विष्याम
प्रथम पुरुषः  एकवचनम्
अर्वतात् / अर्वताद् / अर्वतु
आर्वत् / आर्वद्
अर्व्यात् / अर्व्याद्
आर्वीत् / आर्वीद्
आर्विष्यत् / आर्विष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्वतात् / अर्वताद् / अर्व
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्