अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
अर्दिष्यति
अर्दिष्यते
अर्दयिष्यति
अर्दयिष्यते
अर्दिष्यते / अर्दयिष्यते
अर्दिदिषिष्यति
अर्दिदिषिष्यते
प्रथम  द्विवचनम्
अर्दिष्यतः
अर्दिष्येते
अर्दयिष्यतः
अर्दयिष्येते
अर्दिष्येते / अर्दयिष्येते
अर्दिदिषिष्यतः
अर्दिदिषिष्येते
प्रथम  बहुवचनम्
अर्दिष्यन्ति
अर्दिष्यन्ते
अर्दयिष्यन्ति
अर्दयिष्यन्ते
अर्दिष्यन्ते / अर्दयिष्यन्ते
अर्दिदिषिष्यन्ति
अर्दिदिषिष्यन्ते
मध्यम  एकवचनम्
अर्दिष्यसि
अर्दिष्यसे
अर्दयिष्यसि
अर्दयिष्यसे
अर्दिष्यसे / अर्दयिष्यसे
अर्दिदिषिष्यसि
अर्दिदिषिष्यसे
मध्यम  द्विवचनम्
अर्दिष्यथः
अर्दिष्येथे
अर्दयिष्यथः
अर्दयिष्येथे
अर्दिष्येथे / अर्दयिष्येथे
अर्दिदिषिष्यथः
अर्दिदिषिष्येथे
मध्यम  बहुवचनम्
अर्दिष्यथ
अर्दिष्यध्वे
अर्दयिष्यथ
अर्दयिष्यध्वे
अर्दिष्यध्वे / अर्दयिष्यध्वे
अर्दिदिषिष्यथ
अर्दिदिषिष्यध्वे
उत्तम  एकवचनम्
अर्दिष्यामि
अर्दिष्ये
अर्दयिष्यामि
अर्दयिष्ये
अर्दिष्ये / अर्दयिष्ये
अर्दिदिषिष्यामि
अर्दिदिषिष्ये
उत्तम  द्विवचनम्
अर्दिष्यावः
अर्दिष्यावहे
अर्दयिष्यावः
अर्दयिष्यावहे
अर्दिष्यावहे / अर्दयिष्यावहे
अर्दिदिषिष्यावः
अर्दिदिषिष्यावहे
उत्तम  बहुवचनम्
अर्दिष्यामः
अर्दिष्यामहे
अर्दयिष्यामः
अर्दयिष्यामहे
अर्दिष्यामहे / अर्दयिष्यामहे
अर्दिदिषिष्यामः
अर्दिदिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
अर्दिष्यते / अर्दयिष्यते
प्रथमा  द्विवचनम्
अर्दिष्येते / अर्दयिष्येते
प्रथमा  बहुवचनम्
अर्दिष्यन्ते / अर्दयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
अर्दिष्यसे / अर्दयिष्यसे
मध्यम पुरुषः  द्विवचनम्
अर्दिष्येथे / अर्दयिष्येथे
मध्यम पुरुषः  बहुवचनम्
अर्दिष्यध्वे / अर्दयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
अर्दिष्ये / अर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
अर्दिष्यावहे / अर्दयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
अर्दिष्यामहे / अर्दयिष्यामहे