अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
आर्दिष्यत् / आर्दिष्यद्
आर्दिष्यत
आर्दयिष्यत् / आर्दयिष्यद्
आर्दयिष्यत
आर्दिष्यत / आर्दयिष्यत
आर्दिदिषिष्यत् / आर्दिदिषिष्यद्
आर्दिदिषिष्यत
प्रथम  द्विवचनम्
आर्दिष्यताम्
आर्दिष्येताम्
आर्दयिष्यताम्
आर्दयिष्येताम्
आर्दिष्येताम् / आर्दयिष्येताम्
आर्दिदिषिष्यताम्
आर्दिदिषिष्येताम्
प्रथम  बहुवचनम्
आर्दिष्यन्
आर्दिष्यन्त
आर्दयिष्यन्
आर्दयिष्यन्त
आर्दिष्यन्त / आर्दयिष्यन्त
आर्दिदिषिष्यन्
आर्दिदिषिष्यन्त
मध्यम  एकवचनम्
आर्दिष्यः
आर्दिष्यथाः
आर्दयिष्यः
आर्दयिष्यथाः
आर्दिष्यथाः / आर्दयिष्यथाः
आर्दिदिषिष्यः
आर्दिदिषिष्यथाः
मध्यम  द्विवचनम्
आर्दिष्यतम्
आर्दिष्येथाम्
आर्दयिष्यतम्
आर्दयिष्येथाम्
आर्दिष्येथाम् / आर्दयिष्येथाम्
आर्दिदिषिष्यतम्
आर्दिदिषिष्येथाम्
मध्यम  बहुवचनम्
आर्दिष्यत
आर्दिष्यध्वम्
आर्दयिष्यत
आर्दयिष्यध्वम्
आर्दिष्यध्वम् / आर्दयिष्यध्वम्
आर्दिदिषिष्यत
आर्दिदिषिष्यध्वम्
उत्तम  एकवचनम्
आर्दिष्यम्
आर्दिष्ये
आर्दयिष्यम्
आर्दयिष्ये
आर्दिष्ये / आर्दयिष्ये
आर्दिदिषिष्यम्
आर्दिदिषिष्ये
उत्तम  द्विवचनम्
आर्दिष्याव
आर्दिष्यावहि
आर्दयिष्याव
आर्दयिष्यावहि
आर्दिष्यावहि / आर्दयिष्यावहि
आर्दिदिषिष्याव
आर्दिदिषिष्यावहि
उत्तम  बहुवचनम्
आर्दिष्याम
आर्दिष्यामहि
आर्दयिष्याम
आर्दयिष्यामहि
आर्दिष्यामहि / आर्दयिष्यामहि
आर्दिदिषिष्याम
आर्दिदिषिष्यामहि
प्रथम पुरुषः  एकवचनम्
आर्दिष्यत् / आर्दिष्यद्
आर्दयिष्यत् / आर्दयिष्यद्
आर्दिष्यत / आर्दयिष्यत
आर्दिदिषिष्यत् / आर्दिदिषिष्यद्
प्रथमा  द्विवचनम्
आर्दिष्येताम् / आर्दयिष्येताम्
आर्दिदिषिष्येताम्
प्रथमा  बहुवचनम्
आर्दिष्यन्त / आर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
आर्दिष्यथाः / आर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
आर्दिष्येथाम् / आर्दयिष्येथाम्
आर्दिदिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आर्दिष्यध्वम् / आर्दयिष्यध्वम्
आर्दिदिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आर्दिष्ये / आर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
आर्दिष्यावहि / आर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
आर्दिष्यामहि / आर्दयिष्यामहि