अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
अर्द्यात् / अर्द्याद्
अर्दिषीष्ट
अर्द्यात् / अर्द्याद्
अर्दयिषीष्ट
अर्दिषीष्ट / अर्दयिषीष्ट
अर्दिदिष्यात् / अर्दिदिष्याद्
अर्दिदिषिषीष्ट
प्रथम  द्विवचनम्
अर्द्यास्ताम्
अर्दिषीयास्ताम्
अर्द्यास्ताम्
अर्दयिषीयास्ताम्
अर्दिषीयास्ताम् / अर्दयिषीयास्ताम्
अर्दिदिष्यास्ताम्
अर्दिदिषिषीयास्ताम्
प्रथम  बहुवचनम्
अर्द्यासुः
अर्दिषीरन्
अर्द्यासुः
अर्दयिषीरन्
अर्दिषीरन् / अर्दयिषीरन्
अर्दिदिष्यासुः
अर्दिदिषिषीरन्
मध्यम  एकवचनम्
अर्द्याः
अर्दिषीष्ठाः
अर्द्याः
अर्दयिषीष्ठाः
अर्दिषीष्ठाः / अर्दयिषीष्ठाः
अर्दिदिष्याः
अर्दिदिषिषीष्ठाः
मध्यम  द्विवचनम्
अर्द्यास्तम्
अर्दिषीयास्थाम्
अर्द्यास्तम्
अर्दयिषीयास्थाम्
अर्दिषीयास्थाम् / अर्दयिषीयास्थाम्
अर्दिदिष्यास्तम्
अर्दिदिषिषीयास्थाम्
मध्यम  बहुवचनम्
अर्द्यास्त
अर्दिषीध्वम्
अर्द्यास्त
अर्दयिषीढ्वम् / अर्दयिषीध्वम्
अर्दिषीध्वम् / अर्दयिषीढ्वम् / अर्दयिषीध्वम्
अर्दिदिष्यास्त
अर्दिदिषिषीध्वम्
उत्तम  एकवचनम्
अर्द्यासम्
अर्दिषीय
अर्द्यासम्
अर्दयिषीय
अर्दिषीय / अर्दयिषीय
अर्दिदिष्यासम्
अर्दिदिषिषीय
उत्तम  द्विवचनम्
अर्द्यास्व
अर्दिषीवहि
अर्द्यास्व
अर्दयिषीवहि
अर्दिषीवहि / अर्दयिषीवहि
अर्दिदिष्यास्व
अर्दिदिषिषीवहि
उत्तम  बहुवचनम्
अर्द्यास्म
अर्दिषीमहि
अर्द्यास्म
अर्दयिषीमहि
अर्दिषीमहि / अर्दयिषीमहि
अर्दिदिष्यास्म
अर्दिदिषिषीमहि
प्रथम पुरुषः  एकवचनम्
अर्द्यात् / अर्द्याद्
अर्दिषीष्ट / अर्दयिषीष्ट
अर्दिदिष्यात् / अर्दिदिष्याद्
प्रथमा  द्विवचनम्
अर्दिषीयास्ताम् / अर्दयिषीयास्ताम्
प्रथमा  बहुवचनम्
अर्दिषीरन् / अर्दयिषीरन्
मध्यम पुरुषः  एकवचनम्
अर्दिषीष्ठाः / अर्दयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
अर्दिषीयास्थाम् / अर्दयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
अर्दयिषीढ्वम् / अर्दयिषीध्वम्
अर्दिषीध्वम् / अर्दयिषीढ्वम् / अर्दयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अर्दिषीवहि / अर्दयिषीवहि
उत्तम पुरुषः  बहुवचनम्
अर्दिषीमहि / अर्दयिषीमहि