अर्द् - अर्दँ - हिंसायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अर्दयति / अर्दति
अर्दयते / अर्दते
अर्द्यते
अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयिता / अर्दिता
अर्दयिता / अर्दिता
अर्दिता / अर्दयिता
अर्दयिष्यति / अर्दिष्यति
अर्दयिष्यते / अर्दिष्यते
अर्दिष्यते / अर्दयिष्यते
अर्दयतात् / अर्दयताद् / अर्दयतु / अर्दतात् / अर्दताद् / अर्दतु
अर्दयताम् / अर्दताम्
अर्द्यताम्
आर्दयत् / आर्दयद् / आर्दत् / आर्दद्
आर्दयत / आर्दत
आर्द्यत
अर्दयेत् / अर्दयेद् / अर्देत् / अर्देद्
अर्दयेत / अर्देत
अर्द्येत
अर्द्यात् / अर्द्याद्
अर्दयिषीष्ट / अर्दिषीष्ट
अर्दिषीष्ट / अर्दयिषीष्ट
आर्दीयत् / आर्द्दीयत् / आर्दीयद् / आर्द्दीयद् / आर्दीत् / आर्दीद्
आर्दीयत / आर्द्दीयत / आर्दिष्ट
आर्दि
आर्दयिष्यत् / आर्दयिष्यद् / आर्दिष्यत् / आर्दिष्यद्
आर्दयिष्यत / आर्दिष्यत
आर्दिष्यत / आर्दयिष्यत
प्रथम  द्विवचनम्
अर्दयतः / अर्दतः
अर्दयेते / अर्देते
अर्द्येते
अर्दयाञ्चक्रतुः / अर्दयांचक्रतुः / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दतुः
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दाते
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवाते / अर्दयांबभूवाते / अर्दयामासाते / आनर्दाते
अर्दयितारौ / अर्दितारौ
अर्दयितारौ / अर्दितारौ
अर्दितारौ / अर्दयितारौ
अर्दयिष्यतः / अर्दिष्यतः
अर्दयिष्येते / अर्दिष्येते
अर्दिष्येते / अर्दयिष्येते
अर्दयताम् / अर्दताम्
अर्दयेताम् / अर्देताम्
अर्द्येताम्
आर्दयताम् / आर्दताम्
आर्दयेताम् / आर्देताम्
आर्द्येताम्
अर्दयेताम् / अर्देताम्
अर्दयेयाताम् / अर्देयाताम्
अर्द्येयाताम्
अर्द्यास्ताम्
अर्दयिषीयास्ताम् / अर्दिषीयास्ताम्
अर्दिषीयास्ताम् / अर्दयिषीयास्ताम्
आर्दीयताम् / आर्द्दीयताम् / आर्दिष्टाम्
आर्दीयेताम् / आर्द्दीयेताम् / आर्दिषाताम्
आर्दिषाताम् / आर्दयिषाताम्
आर्दयिष्यताम् / आर्दिष्यताम्
आर्दयिष्येताम् / आर्दिष्येताम्
आर्दिष्येताम् / आर्दयिष्येताम्
प्रथम  बहुवचनम्
अर्दयन्ति / अर्दन्ति
अर्दयन्ते / अर्दन्ते
अर्द्यन्ते
अर्दयाञ्चक्रुः / अर्दयांचक्रुः / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दुः
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दिरे
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूविरे / अर्दयांबभूविरे / अर्दयामासिरे / आनर्दिरे
अर्दयितारः / अर्दितारः
अर्दयितारः / अर्दितारः
अर्दितारः / अर्दयितारः
अर्दयिष्यन्ति / अर्दिष्यन्ति
अर्दयिष्यन्ते / अर्दिष्यन्ते
अर्दिष्यन्ते / अर्दयिष्यन्ते
अर्दयन्तु / अर्दन्तु
अर्दयन्ताम् / अर्दन्ताम्
अर्द्यन्ताम्
आर्दयन् / आर्दन्
आर्दयन्त / आर्दन्त
आर्द्यन्त
अर्दयेयुः / अर्देयुः
अर्दयेरन् / अर्देरन्
अर्द्येरन्
अर्द्यासुः
अर्दयिषीरन् / अर्दिषीरन्
अर्दिषीरन् / अर्दयिषीरन्
आर्दीयन् / आर्द्दीयन् / आर्दिषुः
आर्दीयन्त / आर्द्दीयन्त / आर्दिषत
आर्दिषत / आर्दयिषत
आर्दयिष्यन् / आर्दिष्यन्
आर्दयिष्यन्त / आर्दिष्यन्त
आर्दिष्यन्त / आर्दयिष्यन्त
मध्यम  एकवचनम्
अर्दयसि / अर्दसि
अर्दयसे / अर्दसे
अर्द्यसे
अर्दयाञ्चकर्थ / अर्दयांचकर्थ / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिथ
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिषे
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविषे / अर्दयांबभूविषे / अर्दयामासिषे / आनर्दिषे
अर्दयितासि / अर्दितासि
अर्दयितासे / अर्दितासे
अर्दितासे / अर्दयितासे
अर्दयिष्यसि / अर्दिष्यसि
अर्दयिष्यसे / अर्दिष्यसे
अर्दिष्यसे / अर्दयिष्यसे
अर्दयतात् / अर्दयताद् / अर्दय / अर्दतात् / अर्दताद् / अर्द
अर्दयस्व / अर्दस्व
अर्द्यस्व
आर्दयः / आर्दः
आर्दयथाः / आर्दथाः
आर्द्यथाः
अर्दयेः / अर्देः
अर्दयेथाः / अर्देथाः
अर्द्येथाः
अर्द्याः
अर्दयिषीष्ठाः / अर्दिषीष्ठाः
अर्दिषीष्ठाः / अर्दयिषीष्ठाः
आर्दीयः / आर्द्दीयः / आर्दीः
आर्दीयथाः / आर्द्दीयथाः / आर्दिष्ठाः
आर्दिष्ठाः / आर्दयिष्ठाः
आर्दयिष्यः / आर्दिष्यः
आर्दयिष्यथाः / आर्दिष्यथाः
आर्दिष्यथाः / आर्दयिष्यथाः
मध्यम  द्विवचनम्
अर्दयथः / अर्दथः
अर्दयेथे / अर्देथे
अर्द्येथे
अर्दयाञ्चक्रथुः / अर्दयांचक्रथुः / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दथुः
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दाथे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवाथे / अर्दयांबभूवाथे / अर्दयामासाथे / आनर्दाथे
अर्दयितास्थः / अर्दितास्थः
अर्दयितासाथे / अर्दितासाथे
अर्दितासाथे / अर्दयितासाथे
अर्दयिष्यथः / अर्दिष्यथः
अर्दयिष्येथे / अर्दिष्येथे
अर्दिष्येथे / अर्दयिष्येथे
अर्दयतम् / अर्दतम्
अर्दयेथाम् / अर्देथाम्
अर्द्येथाम्
आर्दयतम् / आर्दतम्
आर्दयेथाम् / आर्देथाम्
आर्द्येथाम्
अर्दयेतम् / अर्देतम्
अर्दयेयाथाम् / अर्देयाथाम्
अर्द्येयाथाम्
अर्द्यास्तम्
अर्दयिषीयास्थाम् / अर्दिषीयास्थाम्
अर्दिषीयास्थाम् / अर्दयिषीयास्थाम्
आर्दीयतम् / आर्द्दीयतम् / आर्दिष्टम्
आर्दीयेथाम् / आर्द्दीयेथाम् / आर्दिषाथाम्
आर्दिषाथाम् / आर्दयिषाथाम्
आर्दयिष्यतम् / आर्दिष्यतम्
आर्दयिष्येथाम् / आर्दिष्येथाम्
आर्दिष्येथाम् / आर्दयिष्येथाम्
मध्यम  बहुवचनम्
अर्दयथ / अर्दथ
अर्दयध्वे / अर्दध्वे
अर्द्यध्वे
अर्दयाञ्चक्र / अर्दयांचक्र / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दिध्वे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूविध्वे / अर्दयांबभूविध्वे / अर्दयाम्बभूविढ्वे / अर्दयांबभूविढ्वे / अर्दयामासिध्वे / आनर्दिध्वे
अर्दयितास्थ / अर्दितास्थ
अर्दयिताध्वे / अर्दिताध्वे
अर्दिताध्वे / अर्दयिताध्वे
अर्दयिष्यथ / अर्दिष्यथ
अर्दयिष्यध्वे / अर्दिष्यध्वे
अर्दिष्यध्वे / अर्दयिष्यध्वे
अर्दयत / अर्दत
अर्दयध्वम् / अर्दध्वम्
अर्द्यध्वम्
आर्दयत / आर्दत
आर्दयध्वम् / आर्दध्वम्
आर्द्यध्वम्
अर्दयेत / अर्देत
अर्दयेध्वम् / अर्देध्वम्
अर्द्येध्वम्
अर्द्यास्त
अर्दयिषीढ्वम् / अर्दयिषीध्वम् / अर्दिषीध्वम्
अर्दिषीध्वम् / अर्दयिषीढ्वम् / अर्दयिषीध्वम्
आर्दीयत / आर्द्दीयत / आर्दिष्ट
आर्दीयध्वम् / आर्द्दीयध्वम् / आर्दिढ्वम्
आर्दिढ्वम् / आर्दयिढ्वम् / आर्दयिध्वम्
आर्दयिष्यत / आर्दिष्यत
आर्दयिष्यध्वम् / आर्दिष्यध्वम्
आर्दिष्यध्वम् / आर्दयिष्यध्वम्
उत्तम  एकवचनम्
अर्दयामि / अर्दामि
अर्दये / अर्दे
अर्द्ये
अर्दयाञ्चकर / अर्दयांचकर / अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयितास्मि / अर्दितास्मि
अर्दयिताहे / अर्दिताहे
अर्दिताहे / अर्दयिताहे
अर्दयिष्यामि / अर्दिष्यामि
अर्दयिष्ये / अर्दिष्ये
अर्दिष्ये / अर्दयिष्ये
अर्दयानि / अर्दानि
अर्दयै / अर्दै
अर्द्यै
आर्दयम् / आर्दम्
आर्दये / आर्दे
आर्द्ये
अर्दयेयम् / अर्देयम्
अर्दयेय / अर्देय
अर्द्येय
अर्द्यासम्
अर्दयिषीय / अर्दिषीय
अर्दिषीय / अर्दयिषीय
आर्दीयम् / आर्द्दीयम् / आर्दिषम्
आर्दीये / आर्द्दीये / आर्दिषि
आर्दिषि / आर्दयिषि
आर्दयिष्यम् / आर्दिष्यम्
आर्दयिष्ये / आर्दिष्ये
आर्दिष्ये / आर्दयिष्ये
उत्तम  द्विवचनम्
अर्दयावः / अर्दावः
अर्दयावहे / अर्दावहे
अर्द्यावहे
अर्दयाञ्चकृव / अर्दयांचकृव / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिव
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिवहे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविवहे / अर्दयांबभूविवहे / अर्दयामासिवहे / आनर्दिवहे
अर्दयितास्वः / अर्दितास्वः
अर्दयितास्वहे / अर्दितास्वहे
अर्दितास्वहे / अर्दयितास्वहे
अर्दयिष्यावः / अर्दिष्यावः
अर्दयिष्यावहे / अर्दिष्यावहे
अर्दिष्यावहे / अर्दयिष्यावहे
अर्दयाव / अर्दाव
अर्दयावहै / अर्दावहै
अर्द्यावहै
आर्दयाव / आर्दाव
आर्दयावहि / आर्दावहि
आर्द्यावहि
अर्दयेव / अर्देव
अर्दयेवहि / अर्देवहि
अर्द्येवहि
अर्द्यास्व
अर्दयिषीवहि / अर्दिषीवहि
अर्दिषीवहि / अर्दयिषीवहि
आर्दीयाव / आर्द्दीयाव / आर्दिष्व
आर्दीयावहि / आर्द्दीयावहि / आर्दिष्वहि
आर्दिष्वहि / आर्दयिष्वहि
आर्दयिष्याव / आर्दिष्याव
आर्दयिष्यावहि / आर्दिष्यावहि
आर्दिष्यावहि / आर्दयिष्यावहि
उत्तम  बहुवचनम्
अर्दयामः / अर्दामः
अर्दयामहे / अर्दामहे
अर्द्यामहे
अर्दयाञ्चकृम / अर्दयांचकृम / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिम
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिमहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविमहे / अर्दयांबभूविमहे / अर्दयामासिमहे / आनर्दिमहे
अर्दयितास्मः / अर्दितास्मः
अर्दयितास्महे / अर्दितास्महे
अर्दितास्महे / अर्दयितास्महे
अर्दयिष्यामः / अर्दिष्यामः
अर्दयिष्यामहे / अर्दिष्यामहे
अर्दिष्यामहे / अर्दयिष्यामहे
अर्दयाम / अर्दाम
अर्दयामहै / अर्दामहै
अर्द्यामहै
आर्दयाम / आर्दाम
आर्दयामहि / आर्दामहि
आर्द्यामहि
अर्दयेम / अर्देम
अर्दयेमहि / अर्देमहि
अर्द्येमहि
अर्द्यास्म
अर्दयिषीमहि / अर्दिषीमहि
अर्दिषीमहि / अर्दयिषीमहि
आर्दीयाम / आर्द्दीयाम / आर्दिष्म
आर्दीयामहि / आर्द्दीयामहि / आर्दिष्महि
आर्दिष्महि / आर्दयिष्महि
आर्दयिष्याम / आर्दिष्याम
आर्दयिष्यामहि / आर्दिष्यामहि
आर्दिष्यामहि / आर्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अर्दयति / अर्दति
अर्दयते / अर्दते
अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयिता / अर्दिता
अर्दयिता / अर्दिता
अर्दिता / अर्दयिता
अर्दयिष्यति / अर्दिष्यति
अर्दयिष्यते / अर्दिष्यते
अर्दिष्यते / अर्दयिष्यते
अर्दयतात् / अर्दयताद् / अर्दयतु / अर्दतात् / अर्दताद् / अर्दतु
अर्दयताम् / अर्दताम्
आर्दयत् / आर्दयद् / आर्दत् / आर्दद्
अर्दयेत् / अर्दयेद् / अर्देत् / अर्देद्
अर्द्यात् / अर्द्याद्
अर्दयिषीष्ट / अर्दिषीष्ट
अर्दिषीष्ट / अर्दयिषीष्ट
आर्दीयत् / आर्द्दीयत् / आर्दीयद् / आर्द्दीयद् / आर्दीत् / आर्दीद्
आर्दीयत / आर्द्दीयत / आर्दिष्ट
आर्दयिष्यत् / आर्दयिष्यद् / आर्दिष्यत् / आर्दिष्यद्
आर्दयिष्यत / आर्दिष्यत
आर्दिष्यत / आर्दयिष्यत
प्रथमा  द्विवचनम्
अर्दयतः / अर्दतः
अर्दयेते / अर्देते
अर्दयाञ्चक्रतुः / अर्दयांचक्रतुः / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दतुः
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दाते
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवाते / अर्दयांबभूवाते / अर्दयामासाते / आनर्दाते
अर्दयितारौ / अर्दितारौ
अर्दयितारौ / अर्दितारौ
अर्दितारौ / अर्दयितारौ
अर्दयिष्यतः / अर्दिष्यतः
अर्दयिष्येते / अर्दिष्येते
अर्दिष्येते / अर्दयिष्येते
अर्दयताम् / अर्दताम्
अर्दयेताम् / अर्देताम्
आर्दयताम् / आर्दताम्
आर्दयेताम् / आर्देताम्
अर्दयेताम् / अर्देताम्
अर्दयेयाताम् / अर्देयाताम्
अर्दयिषीयास्ताम् / अर्दिषीयास्ताम्
अर्दिषीयास्ताम् / अर्दयिषीयास्ताम्
आर्दीयताम् / आर्द्दीयताम् / आर्दिष्टाम्
आर्दीयेताम् / आर्द्दीयेताम् / आर्दिषाताम्
आर्दिषाताम् / आर्दयिषाताम्
आर्दयिष्यताम् / आर्दिष्यताम्
आर्दयिष्येताम् / आर्दिष्येताम्
आर्दिष्येताम् / आर्दयिष्येताम्
प्रथमा  बहुवचनम्
अर्दयन्ति / अर्दन्ति
अर्दयन्ते / अर्दन्ते
अर्दयाञ्चक्रुः / अर्दयांचक्रुः / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दुः
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दिरे
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूविरे / अर्दयांबभूविरे / अर्दयामासिरे / आनर्दिरे
अर्दयितारः / अर्दितारः
अर्दयितारः / अर्दितारः
अर्दितारः / अर्दयितारः
अर्दयिष्यन्ति / अर्दिष्यन्ति
अर्दयिष्यन्ते / अर्दिष्यन्ते
अर्दिष्यन्ते / अर्दयिष्यन्ते
अर्दयन्तु / अर्दन्तु
अर्दयन्ताम् / अर्दन्ताम्
आर्दयन् / आर्दन्
आर्दयन्त / आर्दन्त
अर्दयेयुः / अर्देयुः
अर्दयेरन् / अर्देरन्
अर्दयिषीरन् / अर्दिषीरन्
अर्दिषीरन् / अर्दयिषीरन्
आर्दीयन् / आर्द्दीयन् / आर्दिषुः
आर्दीयन्त / आर्द्दीयन्त / आर्दिषत
आर्दिषत / आर्दयिषत
आर्दयिष्यन् / आर्दिष्यन्
आर्दयिष्यन्त / आर्दिष्यन्त
आर्दिष्यन्त / आर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अर्दयसि / अर्दसि
अर्दयसे / अर्दसे
अर्दयाञ्चकर्थ / अर्दयांचकर्थ / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिथ
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिषे
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविषे / अर्दयांबभूविषे / अर्दयामासिषे / आनर्दिषे
अर्दयितासि / अर्दितासि
अर्दयितासे / अर्दितासे
अर्दितासे / अर्दयितासे
अर्दयिष्यसि / अर्दिष्यसि
अर्दयिष्यसे / अर्दिष्यसे
अर्दिष्यसे / अर्दयिष्यसे
अर्दयतात् / अर्दयताद् / अर्दय / अर्दतात् / अर्दताद् / अर्द
अर्दयस्व / अर्दस्व
आर्दयथाः / आर्दथाः
अर्दयेथाः / अर्देथाः
अर्दयिषीष्ठाः / अर्दिषीष्ठाः
अर्दिषीष्ठाः / अर्दयिषीष्ठाः
आर्दीयः / आर्द्दीयः / आर्दीः
आर्दीयथाः / आर्द्दीयथाः / आर्दिष्ठाः
आर्दिष्ठाः / आर्दयिष्ठाः
आर्दयिष्यः / आर्दिष्यः
आर्दयिष्यथाः / आर्दिष्यथाः
आर्दिष्यथाः / आर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अर्दयथः / अर्दथः
अर्दयेथे / अर्देथे
अर्दयाञ्चक्रथुः / अर्दयांचक्रथुः / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दथुः
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दाथे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवाथे / अर्दयांबभूवाथे / अर्दयामासाथे / आनर्दाथे
अर्दयितास्थः / अर्दितास्थः
अर्दयितासाथे / अर्दितासाथे
अर्दितासाथे / अर्दयितासाथे
अर्दयिष्यथः / अर्दिष्यथः
अर्दयिष्येथे / अर्दिष्येथे
अर्दिष्येथे / अर्दयिष्येथे
अर्दयतम् / अर्दतम्
अर्दयेथाम् / अर्देथाम्
आर्दयतम् / आर्दतम्
आर्दयेथाम् / आर्देथाम्
अर्दयेतम् / अर्देतम्
अर्दयेयाथाम् / अर्देयाथाम्
अर्दयिषीयास्थाम् / अर्दिषीयास्थाम्
अर्दिषीयास्थाम् / अर्दयिषीयास्थाम्
आर्दीयतम् / आर्द्दीयतम् / आर्दिष्टम्
आर्दीयेथाम् / आर्द्दीयेथाम् / आर्दिषाथाम्
आर्दिषाथाम् / आर्दयिषाथाम्
आर्दयिष्यतम् / आर्दिष्यतम्
आर्दयिष्येथाम् / आर्दिष्येथाम्
आर्दिष्येथाम् / आर्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अर्दयध्वे / अर्दध्वे
अर्दयाञ्चक्र / अर्दयांचक्र / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दिध्वे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूविध्वे / अर्दयांबभूविध्वे / अर्दयाम्बभूविढ्वे / अर्दयांबभूविढ्वे / अर्दयामासिध्वे / आनर्दिध्वे
अर्दयितास्थ / अर्दितास्थ
अर्दयिताध्वे / अर्दिताध्वे
अर्दिताध्वे / अर्दयिताध्वे
अर्दयिष्यथ / अर्दिष्यथ
अर्दयिष्यध्वे / अर्दिष्यध्वे
अर्दिष्यध्वे / अर्दयिष्यध्वे
अर्दयध्वम् / अर्दध्वम्
आर्दयध्वम् / आर्दध्वम्
अर्दयेध्वम् / अर्देध्वम्
अर्दयिषीढ्वम् / अर्दयिषीध्वम् / अर्दिषीध्वम्
अर्दिषीध्वम् / अर्दयिषीढ्वम् / अर्दयिषीध्वम्
आर्दीयत / आर्द्दीयत / आर्दिष्ट
आर्दीयध्वम् / आर्द्दीयध्वम् / आर्दिढ्वम्
आर्दिढ्वम् / आर्दयिढ्वम् / आर्दयिध्वम्
आर्दयिष्यत / आर्दिष्यत
आर्दयिष्यध्वम् / आर्दिष्यध्वम्
आर्दिष्यध्वम् / आर्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अर्दयामि / अर्दामि
अर्दयाञ्चकर / अर्दयांचकर / अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयितास्मि / अर्दितास्मि
अर्दयिताहे / अर्दिताहे
अर्दिताहे / अर्दयिताहे
अर्दयिष्यामि / अर्दिष्यामि
अर्दयिष्ये / अर्दिष्ये
अर्दिष्ये / अर्दयिष्ये
अर्दयानि / अर्दानि
आर्दयम् / आर्दम्
अर्दयेयम् / अर्देयम्
अर्दयिषीय / अर्दिषीय
अर्दिषीय / अर्दयिषीय
आर्दीयम् / आर्द्दीयम् / आर्दिषम्
आर्दीये / आर्द्दीये / आर्दिषि
आर्दिषि / आर्दयिषि
आर्दयिष्यम् / आर्दिष्यम्
आर्दयिष्ये / आर्दिष्ये
आर्दिष्ये / आर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
अर्दयावः / अर्दावः
अर्दयावहे / अर्दावहे
अर्दयाञ्चकृव / अर्दयांचकृव / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिव
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिवहे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविवहे / अर्दयांबभूविवहे / अर्दयामासिवहे / आनर्दिवहे
अर्दयितास्वः / अर्दितास्वः
अर्दयितास्वहे / अर्दितास्वहे
अर्दितास्वहे / अर्दयितास्वहे
अर्दयिष्यावः / अर्दिष्यावः
अर्दयिष्यावहे / अर्दिष्यावहे
अर्दिष्यावहे / अर्दयिष्यावहे
अर्दयाव / अर्दाव
अर्दयावहै / अर्दावहै
आर्दयाव / आर्दाव
आर्दयावहि / आर्दावहि
अर्दयेवहि / अर्देवहि
अर्दयिषीवहि / अर्दिषीवहि
अर्दिषीवहि / अर्दयिषीवहि
आर्दीयाव / आर्द्दीयाव / आर्दिष्व
आर्दीयावहि / आर्द्दीयावहि / आर्दिष्वहि
आर्दिष्वहि / आर्दयिष्वहि
आर्दयिष्याव / आर्दिष्याव
आर्दयिष्यावहि / आर्दिष्यावहि
आर्दिष्यावहि / आर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अर्दयामः / अर्दामः
अर्दयामहे / अर्दामहे
अर्दयाञ्चकृम / अर्दयांचकृम / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिम
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिमहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविमहे / अर्दयांबभूविमहे / अर्दयामासिमहे / आनर्दिमहे
अर्दयितास्मः / अर्दितास्मः
अर्दयितास्महे / अर्दितास्महे
अर्दितास्महे / अर्दयितास्महे
अर्दयिष्यामः / अर्दिष्यामः
अर्दयिष्यामहे / अर्दिष्यामहे
अर्दिष्यामहे / अर्दयिष्यामहे
अर्दयाम / अर्दाम
अर्दयामहै / अर्दामहै
आर्दयाम / आर्दाम
आर्दयामहि / आर्दामहि
अर्दयेमहि / अर्देमहि
अर्दयिषीमहि / अर्दिषीमहि
अर्दिषीमहि / अर्दयिषीमहि
आर्दीयाम / आर्द्दीयाम / आर्दिष्म
आर्दीयामहि / आर्द्दीयामहि / आर्दिष्महि
आर्दिष्महि / आर्दयिष्महि
आर्दयिष्याम / आर्दिष्याम
आर्दयिष्यामहि / आर्दिष्यामहि
आर्दिष्यामहि / आर्दयिष्यामहि