अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
अर्घिष्यति
अर्घिष्यते
अर्घयिष्यति
अर्घयिष्यते
अर्घिष्यते / अर्घयिष्यते
अर्जिघिषिष्यति
अर्जिघिषिष्यते
प्रथम  द्विवचनम्
अर्घिष्यतः
अर्घिष्येते
अर्घयिष्यतः
अर्घयिष्येते
अर्घिष्येते / अर्घयिष्येते
अर्जिघिषिष्यतः
अर्जिघिषिष्येते
प्रथम  बहुवचनम्
अर्घिष्यन्ति
अर्घिष्यन्ते
अर्घयिष्यन्ति
अर्घयिष्यन्ते
अर्घिष्यन्ते / अर्घयिष्यन्ते
अर्जिघिषिष्यन्ति
अर्जिघिषिष्यन्ते
मध्यम  एकवचनम्
अर्घिष्यसि
अर्घिष्यसे
अर्घयिष्यसि
अर्घयिष्यसे
अर्घिष्यसे / अर्घयिष्यसे
अर्जिघिषिष्यसि
अर्जिघिषिष्यसे
मध्यम  द्विवचनम्
अर्घिष्यथः
अर्घिष्येथे
अर्घयिष्यथः
अर्घयिष्येथे
अर्घिष्येथे / अर्घयिष्येथे
अर्जिघिषिष्यथः
अर्जिघिषिष्येथे
मध्यम  बहुवचनम्
अर्घिष्यथ
अर्घिष्यध्वे
अर्घयिष्यथ
अर्घयिष्यध्वे
अर्घिष्यध्वे / अर्घयिष्यध्वे
अर्जिघिषिष्यथ
अर्जिघिषिष्यध्वे
उत्तम  एकवचनम्
अर्घिष्यामि
अर्घिष्ये
अर्घयिष्यामि
अर्घयिष्ये
अर्घिष्ये / अर्घयिष्ये
अर्जिघिषिष्यामि
अर्जिघिषिष्ये
उत्तम  द्विवचनम्
अर्घिष्यावः
अर्घिष्यावहे
अर्घयिष्यावः
अर्घयिष्यावहे
अर्घिष्यावहे / अर्घयिष्यावहे
अर्जिघिषिष्यावः
अर्जिघिषिष्यावहे
उत्तम  बहुवचनम्
अर्घिष्यामः
अर्घिष्यामहे
अर्घयिष्यामः
अर्घयिष्यामहे
अर्घिष्यामहे / अर्घयिष्यामहे
अर्जिघिषिष्यामः
अर्जिघिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
अर्घिष्यते / अर्घयिष्यते
प्रथमा  द्विवचनम्
अर्घिष्येते / अर्घयिष्येते
प्रथमा  बहुवचनम्
अर्घिष्यन्ते / अर्घयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
अर्घिष्यसे / अर्घयिष्यसे
मध्यम पुरुषः  द्विवचनम्
अर्घिष्येथे / अर्घयिष्येथे
मध्यम पुरुषः  बहुवचनम्
अर्घिष्यध्वे / अर्घयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
अर्घिष्ये / अर्घयिष्ये
उत्तम पुरुषः  द्विवचनम्
अर्घिष्यावहे / अर्घयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
अर्घिष्यामहे / अर्घयिष्यामहे