अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
अर्घति
आनर्घ
अर्घिता
अर्घिष्यति
अर्घतात् / अर्घताद् / अर्घतु
आर्घत् / आर्घद्
अर्घेत् / अर्घेद्
अर्घ्यात् / अर्घ्याद्
आर्घीत् / आर्घीद्
आर्घिष्यत् / आर्घिष्यद्
प्रथम  द्विवचनम्
अर्घतः
आनर्घतुः
अर्घितारौ
अर्घिष्यतः
अर्घताम्
आर्घताम्
अर्घेताम्
अर्घ्यास्ताम्
आर्घिष्टाम्
आर्घिष्यताम्
प्रथम  बहुवचनम्
अर्घन्ति
आनर्घुः
अर्घितारः
अर्घिष्यन्ति
अर्घन्तु
आर्घन्
अर्घेयुः
अर्घ्यासुः
आर्घिषुः
आर्घिष्यन्
मध्यम  एकवचनम्
अर्घसि
आनर्घिथ
अर्घितासि
अर्घिष्यसि
अर्घतात् / अर्घताद् / अर्घ
आर्घः
अर्घेः
अर्घ्याः
आर्घीः
आर्घिष्यः
मध्यम  द्विवचनम्
अर्घथः
आनर्घथुः
अर्घितास्थः
अर्घिष्यथः
अर्घतम्
आर्घतम्
अर्घेतम्
अर्घ्यास्तम्
आर्घिष्टम्
आर्घिष्यतम्
मध्यम  बहुवचनम्
अर्घथ
आनर्घ
अर्घितास्थ
अर्घिष्यथ
अर्घत
आर्घत
अर्घेत
अर्घ्यास्त
आर्घिष्ट
आर्घिष्यत
उत्तम  एकवचनम्
अर्घामि
आनर्घ
अर्घितास्मि
अर्घिष्यामि
अर्घाणि
आर्घम्
अर्घेयम्
अर्घ्यासम्
आर्घिषम्
आर्घिष्यम्
उत्तम  द्विवचनम्
अर्घावः
आनर्घिव
अर्घितास्वः
अर्घिष्यावः
अर्घाव
आर्घाव
अर्घेव
अर्घ्यास्व
आर्घिष्व
आर्घिष्याव
उत्तम  बहुवचनम्
अर्घामः
आनर्घिम
अर्घितास्मः
अर्घिष्यामः
अर्घाम
आर्घाम
अर्घेम
अर्घ्यास्म
आर्घिष्म
आर्घिष्याम
प्रथम पुरुषः  एकवचनम्
अर्घतात् / अर्घताद् / अर्घतु
आर्घत् / आर्घद्
अर्घ्यात् / अर्घ्याद्
आर्घीत् / आर्घीद्
आर्घिष्यत् / आर्घिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्घतात् / अर्घताद् / अर्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्