अय् - अयँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
अयते
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयिता
अयिष्यते
अयताम्
आयत
अयेत
अयिषीष्ट
आयिष्ट
आयिष्यत
प्रथम  द्विवचनम्
अयेते
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयितारौ
अयिष्येते
अयेताम्
आयेताम्
अयेयाताम्
अयिषीयास्ताम्
आयिषाताम्
आयिष्येताम्
प्रथम  बहुवचनम्
अयन्ते
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयितारः
अयिष्यन्ते
अयन्ताम्
आयन्त
अयेरन्
अयिषीरन्
आयिषत
आयिष्यन्त
मध्यम  एकवचनम्
अयसे
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयितासे
अयिष्यसे
अयस्व
आयथाः
अयेथाः
अयिषीष्ठाः
आयिष्ठाः
आयिष्यथाः
मध्यम  द्विवचनम्
अयेथे
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयितासाथे
अयिष्येथे
अयेथाम्
आयेथाम्
अयेयाथाम्
अयिषीयास्थाम्
आयिषाथाम्
आयिष्येथाम्
मध्यम  बहुवचनम्
अयध्वे
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयिताध्वे
अयिष्यध्वे
अयध्वम्
आयध्वम्
अयेध्वम्
अयिषीढ्वम् / अयिषीध्वम्
आयिढ्वम् / आयिध्वम्
आयिष्यध्वम्
उत्तम  एकवचनम्
अये
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयिताहे
अयिष्ये
अयै
आये
अयेय
अयिषीय
आयिषि
आयिष्ये
उत्तम  द्विवचनम्
अयावहे
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयितास्वहे
अयिष्यावहे
अयावहै
आयावहि
अयेवहि
अयिषीवहि
आयिष्वहि
आयिष्यावहि
उत्तम  बहुवचनम्
अयामहे
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयितास्महे
अयिष्यामहे
अयामहै
आयामहि
अयेमहि
अयिषीमहि
आयिष्महि
आयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
प्रथमा  द्विवचनम्
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
प्रथमा  बहुवचनम्
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम पुरुषः  एकवचनम्
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
मध्यम पुरुषः  द्विवचनम्
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
मध्यम पुरुषः  बहुवचनम्
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयिषीढ्वम् / अयिषीध्वम्
आयिढ्वम् / आयिध्वम्
उत्तम पुरुषः  एकवचनम्
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
उत्तम पुरुषः  द्विवचनम्
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
उत्तम पुरुषः  बहुवचनम्
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम