अय् - अयँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लुट् लकारः


 
प्रथम  एकवचनम्
अयिता
अयिता
अयिता
आययिता
आययिता
आयिता / आययिता
अयियिषिता
अयियिषिता
अयियिषिता
प्रथम  द्विवचनम्
अयितारौ
अयितारौ
अयितारौ
आययितारौ
आययितारौ
आयितारौ / आययितारौ
अयियिषितारौ
अयियिषितारौ
अयियिषितारौ
प्रथम  बहुवचनम्
अयितारः
अयितारः
अयितारः
आययितारः
आययितारः
आयितारः / आययितारः
अयियिषितारः
अयियिषितारः
अयियिषितारः
मध्यम  एकवचनम्
अयितासि
अयितासे
अयितासे
आययितासि
आययितासे
आयितासे / आययितासे
अयियिषितासि
अयियिषितासे
अयियिषितासे
मध्यम  द्विवचनम्
अयितास्थः
अयितासाथे
अयितासाथे
आययितास्थः
आययितासाथे
आयितासाथे / आययितासाथे
अयियिषितास्थः
अयियिषितासाथे
अयियिषितासाथे
मध्यम  बहुवचनम्
अयितास्थ
अयिताध्वे
अयिताध्वे
आययितास्थ
आययिताध्वे
आयिताध्वे / आययिताध्वे
अयियिषितास्थ
अयियिषिताध्वे
अयियिषिताध्वे
उत्तम  एकवचनम्
अयितास्मि
अयिताहे
अयिताहे
आययितास्मि
आययिताहे
आयिताहे / आययिताहे
अयियिषितास्मि
अयियिषिताहे
अयियिषिताहे
उत्तम  द्विवचनम्
अयितास्वः
अयितास्वहे
अयितास्वहे
आययितास्वः
आययितास्वहे
आयितास्वहे / आययितास्वहे
अयियिषितास्वः
अयियिषितास्वहे
अयियिषितास्वहे
उत्तम  बहुवचनम्
अयितास्मः
अयितास्महे
अयितास्महे
आययितास्मः
आययितास्महे
आयितास्महे / आययितास्महे
अयियिषितास्मः
अयियिषितास्महे
अयियिषितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
आयितारौ / आययितारौ
प्रथमा  बहुवचनम्
आयितारः / आययितारः
मध्यम पुरुषः  एकवचनम्
आयितासे / आययितासे
मध्यम पुरुषः  द्विवचनम्
आयितासाथे / आययितासाथे
मध्यम पुरुषः  बहुवचनम्
आयिताध्वे / आययिताध्वे
उत्तम पुरुषः  एकवचनम्
आयिताहे / आययिताहे
उत्तम पुरुषः  द्विवचनम्
आयितास्वहे / आययितास्वहे
उत्तम पुरुषः  बहुवचनम्
आयितास्महे / आययितास्महे