अम् - अमँ गत्यादिषु गतौ शब्दे सम्भक्तौ च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमतात् / अमताद् / अमतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
अमताम्
चम्नुताम्
प्रथम पुरुषः  बहुवचनम्
अमन्तु
चम्नुवन्तु
मध्यम पुरुषः  एकवचनम्
अमतात् / अमताद् / अम
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
अमतम्
चम्नुतम्
मध्यम पुरुषः  बहुवचनम्
अमत
चम्नुत
उत्तम पुरुषः  एकवचनम्
अमानि
चम्नवानि
उत्तम पुरुषः  द्विवचनम्
अमाव
चम्नवाव
उत्तम पुरुषः  बहुवचनम्
अमाम
चम्नवाम
प्रथम पुरुषः  एकवचनम्
अमतात् / अमताद् / अमतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अमतात् / अमताद् / अम
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्